SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ নিজনানযিঃ। - लिद . उ. प्रतियामास पातयामासतुः प्रातयामासुः पातयामासिथ प्रातयामासथुः पातयामास पातयामास पातयामासिव पातयामासिम Ang ए. पातयिता द्विः पातयितारी ब. आयितारः म. पातयितासि पार्तायतास्थः प्रातयितास्थ पातयितास्मि पातयितास्वः पातयितास्मः म. आतयिात द्विः पातयिष्यतः ब. पायिन्ति प्रातयिष्यसि पायिष्यथः पातयिष्यथ पातयिष्यामि पातयिष्याव: प्रायिष्यामः लोद उ. पातयतु-पातयतात् आतय-पातयतात पातयानि पातयताम् पातयतम् प्रातयाव पातयन्तु पातयत प्रातयाम ब. पातयं ए. पातयत द्विः पातयताम् ब. पातयन् । जातयः पातयतं पातयत प्रातयाव पातयाम लिक प्रातयः पातयेत् पातयेतां पातयेयुः पातयेतं पातयेत पाशीलिद सातयेयं पातयेव पातयेम स. आत्यात पात्याः पात्यासं
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy