SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ diso द्वि. द्वि. ن प्र. प्रातस श्राततां प्रातन् प्र. तेत तां श्रतेयुः प्रत्यात् प्रत्यास्तां अत्यासुः प्रातीत् प्रतिष्ठां प्रातिषुः विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् उ. तेयं तिङन्तावतरणः । अनातने लड प्रतिष्यत श्रातिष्यतां प्रातिष्यन् म. तयति प्रातयतः प्रातयन्ति प्रातः श्राततं श्रातत म. अते: तं आशिषि लिङ् म. प्रत्याः अत्यास्तं प्रत्यास्त लुङ म. आती: प्रतिष्टं प्रतिष्ट म. उ. नातं प्राताव ग्राताम प्रातिष्यः प्रातिष्यतं प्रतिष्यत न मायोगे । इति अडाटा : निषेधात्-माभवानतीत् इत्येय सर्वत्राप्ययं ॥ 1 लिङ्गिमिते लड़-क्रियातिपत्तैा अतधातोर्णिच् लद 지 चातयस श्रातयथः जातयथ तेव तेम उ. प्रत्यासं आल्यास्व प्रत्यास्म प्रातिषं प्रातिष्य प्रतिष्म उ. प्रतिष्यं प्रातिष्याव प्रातिष्यामं उ: आतयामि श्रातयाव: • श्रातयामः
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy