SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ तिङन्तार्यवत्तरविः - धकारादिपरमेरदानि ॥ विवि- धातोर्यद- लद प्र. ए. देधिन्व्यते लोद प्र. ए. देधिन्व्यतां लड प्र. ए. अदेधिन्विष्ठ धिविधातार्य लुक् - लद् वि- गत्यर्थ:लद प्र. ए. धन्वति म. ए. देधिन्वीति-देधेन्ति लड अदेधिन्व्यत उ-धावु - गतिशुध्योः शप् लट् बद लिट् लुद देधिन्व्यांचके देधिन्विता देधिन्विष्यते हेतुमणिच लड अधिन्विष्यत भ्रादि-ध्वाति- घोरवा सितेच लट् लाद लङ प्र. ए. देधिन्विष्यति देधिन्वीतु-देधेन्तु- देधिन्तात् प्रदेधिन्वीत् प्रदेधेन् विधिलिङ श्राशीलिंङ लुङ् लड़ प्र. ए. देधिन्व्यात् देधिन्व्यात् अदेधिन्वित् अदेधिन्विष्यत् प्र. ए. धावति - धावते यह लुक - दाधन्वीति-दाधन्ति लिङ् देधिन्व्यत सन प्र. ए. दिध्वनिपति लिट् देधिन्वामास वन-शब्दे - धन इत्यपि ध्वनच- लद तुमच् सन् यह धन्वयति धन्वयते दिधन्विषति दाधन्व्यते प्र. ए. ध्वनति - सन् यङ यङ्लुक् प्र. ए. दिधाविषति- दाधाव्यते दाधावीति- दाधाति उभयपदि लट् प्र. ए. धांतति-ध्वांतति लद् प्र. ए. धांतर्यात-धांतयते ध्वांतयति-ध्वांतयते सन् लट् दिधांचिपति-विध्यांतिपति दाधांत्यते-दाध्वांक्ष्यते १२८ आशीर्लिद देधिन्विषीष्ट यह दंध्वन्यते! लुद देधिन्विता यह लद पढ् लुक्-लद दाधांतीति-दाध्वांतीति-दाधष्टि-दाध्वष्टि हेतुमण्याच् धावयति-धावयते हेतुर्माणच् ध्वनयति-ध्वानयते यह लुक ध्वनीति- दंधन्ति
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy