________________
तिङन्तार्यवत्तरविः - धकारादिपरमेरदानि ॥
विवि- धातोर्यद- लद प्र. ए. देधिन्व्यते लोद
प्र. ए. देधिन्व्यतां
लड
प्र. ए. अदेधिन्विष्ठ
धिविधातार्य लुक् - लद्
वि- गत्यर्थ:लद प्र. ए. धन्वति
म. ए. देधिन्वीति-देधेन्ति
लड
अदेधिन्व्यत
उ-धावु - गतिशुध्योः शप् लट्
बद
लिट् लुद देधिन्व्यांचके देधिन्विता देधिन्विष्यते
हेतुमणिच
लड
अधिन्विष्यत
भ्रादि-ध्वाति- घोरवा सितेच
लट्
लाद
लङ
प्र. ए. देधिन्विष्यति देधिन्वीतु-देधेन्तु- देधिन्तात् प्रदेधिन्वीत् प्रदेधेन् विधिलिङ श्राशीलिंङ लुङ्
लड़
प्र. ए. देधिन्व्यात् देधिन्व्यात् अदेधिन्वित् अदेधिन्विष्यत्
प्र. ए. धावति - धावते
यह लुक - दाधन्वीति-दाधन्ति
लिङ् देधिन्व्यत
सन
प्र. ए. दिध्वनिपति
लिट् देधिन्वामास
वन-शब्दे - धन इत्यपि ध्वनच- लद
तुमच्
सन्
यह
धन्वयति धन्वयते दिधन्विषति दाधन्व्यते
प्र. ए. ध्वनति -
सन्
यङ
यङ्लुक्
प्र. ए. दिधाविषति- दाधाव्यते दाधावीति- दाधाति उभयपदि
लट्
प्र. ए. धांतति-ध्वांतति
लद्
प्र. ए. धांतर्यात-धांतयते ध्वांतयति-ध्वांतयते
सन् लट् दिधांचिपति-विध्यांतिपति
दाधांत्यते-दाध्वांक्ष्यते
१२८
आशीर्लिद देधिन्विषीष्ट
यह
दंध्वन्यते!
लुद
देधिन्विता
यह लद
पढ् लुक्-लद दाधांतीति-दाध्वांतीति-दाधष्टि-दाध्वष्टि
हेतुमण्याच् धावयति-धावयते
हेतुर्माणच् ध्वनयति-ध्वानयते
यह लुक
ध्वनीति- दंधन्ति