SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ भक तिनावरषि कारादिकपदानि । विधिलिस धिनुयाता धिनुयात . धिनुयाव धिनुयुः धिनुयात धिनुयाम प्राशीलिंग धिव्यात धिव्याः धिन्व्या धिन्व्यास्त धिन्व्यास्व धिव्यास्त ___ 'धिन्व्यास्म धिन्ध्यास्ता धिन्व्यासुः ह. अधिन्वीत द्वि. अधिन्विष्टां ब. अधिन्विषुः अधिन्धीः अधिन्विष्टं अधिन्विष्ट अधिन्वी अधिन्विष्य अधिन्विन ए. अधिन्विष्यत अधिन्विष्यः अधिन्विष्यं द्विः अधिन्विष्यतां अधिन्विष्यतं अधिन्विष्याव ब. अधिन्विष्यन अधिन्विष्यत अधिन्विष्याम वि-धांतोहेतुर्मायणाच लट् लिट् म. ए. धिन्वयति-धिन्वयते धिन्वयामास धियिता लोद प्र. ए. धिन्वयिति--धिन्वयिष्यते धिन्वयतु-धिन्वयतात् । लिङ आशीलिंग म. ए. अधिन्धयत् - धिन्वयेत्-धिन्वयेत धिन्ध्यात्-धिन्वयिषीष्ट म. ए. अदिधिवत् -अदिधिन्वत अधिन्वयिष्यत् -अधिन्वयिष्यत विवि-धातासन- लद लिद म. ए. दिधिन्विति दिधिन्विषामास दिधिन्विषिता लट् लोद म. ए. दिधिन्विषिष्यति दिधिन्विषतु-विधिन्विषतात अदिधिन्विषत् लिए प्राशीर्सिनः सुद म. ए. दिधिन्विरेत् दिधिन्विण्यात दिधिन्विषोत्-विधिन्विषिष्यत् लन्द
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy