________________
तिजन्तार्यवतरणि:-धकारादिपरस्मैपदानि । शिवि-प्रोणनार्थ:
लट धिनोति
धिनोषि धिनतः
धिनुवः-धिन्वः धिन्वन्ति
धिनुमः-धिनमः
धिनोमि
धिनुथः धिनथ
लिद
दिधिन्विथ
दिधिन्व दिधिन्वतुः दिधिन्युः
दिधिन्वथुः
বিথি दधिन्विव दर्धािन्तम
दिधिन्व लुट
म.
द्वि.
धिन्विता धिन्वितारो ঘিবিনা
धिन्वितासि धिन्वितास्थः धिन्वितास्थ लट्
धिन्वितास्मि धिन्वितास्वः धिन्वितास्मः
धिन्विति ঘিসিন धिन्विन्ति
विष्यसि धिन्विष्यथः धिन्विष्यथ लोट
धिन्विष्यामि धिन्विष्याव: धियिष्यामः
म.
धिनातु--धिनुतात् धिनु-धिनुतात् धिनुतां
धिनुतं धिन्वन्तु
धिनुत
धिनवानि धिनवाव धिनवाम
अधिनोत् अधिनुतां अधिन्वन्
अधिनाः अधिनुतं अधिनुत
अधिनवं अधिन्व-अधिनुव अधिन्म-अधिनम
विििलद
... धिनुयात् ..
धिनुयाः
पिनुयां -