SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ तिङन्तार्णवतरणिः-गकारादिपरस्मैपदानि । लाद ग्लायतु-ग्लायतात् ग्लाय-लायतात म्लायानि ग्लायतां ग्लायत ग्लायाव. ग्लायन्तु ग्लायत ग्लायाम लक अग्लायत अम्लायतां अग्लायन अग्लायः अग्लायतं अग्लायत लिङ, अग्लायं अग्लायाव अग्लायाम म्लायेत . ग्लायेयं ग्लायेतां म्लायुः ग्लायेः ग्लायेतं म्तायेत श्राशीलिङ ग्लायेव ग्लायेम ए. ग्लेयात्-ग्लायात् ग्लेयाः-ग्लाया: ग्लेयासं-ग्लायासं द्वि. ग्लेयास्तां-ग्लायास्तां ग्लेयास्तं-ग्लायास्तं ग्लेयास्व-ग्लायास्व ब. म्लेयासुः-म्लायामः . ग्लेयास्त-ग्लायास्त ग्लेयास्म-ग्लायास्म . ग्लासीः . अग्लासीत् अग्लास्तां अन्लासुः । अग्लास्तं अग्लास्त ग्रालासं अग्लास्व अग्लास्म उ. अग्लास्यत् अग्लास्य अग्लास्य द्विः अग्लास्येतां अम्लास्यतं अग्लास्याव ब. . अग्लास्येन् . अग्लास्यत अग्लास्याम •-धाताहेतुमपिणच्-लट् । प्रए. ग्लापति-ग्लापयते ग्लापयामास.. ग्लायिता लिद
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy