________________
तिङन्तार्णवतरणिः-गकारादिपरस्मैपदानि ।
लाद
ग्लायतु-ग्लायतात् ग्लाय-लायतात म्लायानि ग्लायतां ग्लायत
ग्लायाव. ग्लायन्तु ग्लायत
ग्लायाम लक
अग्लायत अम्लायतां अग्लायन
अग्लायः अग्लायतं अग्लायत लिङ,
अग्लायं अग्लायाव अग्लायाम
म्लायेत
.
ग्लायेयं
ग्लायेतां म्लायुः
ग्लायेः ग्लायेतं म्तायेत श्राशीलिङ
ग्लायेव ग्लायेम
ए. ग्लेयात्-ग्लायात् ग्लेयाः-ग्लाया: ग्लेयासं-ग्लायासं द्वि. ग्लेयास्तां-ग्लायास्तां ग्लेयास्तं-ग्लायास्तं ग्लेयास्व-ग्लायास्व ब. म्लेयासुः-म्लायामः . ग्लेयास्त-ग्लायास्त ग्लेयास्म-ग्लायास्म
. ग्लासीः .
अग्लासीत् अग्लास्तां अन्लासुः ।
अग्लास्तं अग्लास्त
ग्रालासं अग्लास्व अग्लास्म
उ.
अग्लास्यत् अग्लास्य
अग्लास्य द्विः अग्लास्येतां अम्लास्यतं
अग्लास्याव ब. . अग्लास्येन् . अग्लास्यत
अग्लास्याम •-धाताहेतुमपिणच्-लट् ।
प्रए. ग्लापति-ग्लापयते ग्लापयामास.. ग्लायिता
लिद