________________
तिङन्तार्णवतरणि: - गकारादिपरस्मैपदानि । २९३
लद
लोद
प्र. ए. म्लापयिष्यति - ग्लापयिष्यते
ग्लापयतु - ग्लापयतात् आशीर्लिङ
लड्
fafafes
प्र. श. अग्लापयत् ग्लापयेत्-ग्लापयेत ग्लापयिषीट-ग्लाप्याय्यात्
लुङ
प्र. स. अजिग्लपत्-अजिग्लपत
ग्ले-धातोस्सन्- लट्
लिट्
लुट्
लट्
प्र. ए. जिग्लासति जिग्लासामास जिग्लासिता जिग्लासियत
लोट्
प्र. ए. जिग्लासतु - तात् आशोर्लिङ्
प्र. ए. जिग्लास्यात्
लेट् प्र. प्र. जाग्लायतां
आशीर्लिङ् प्र. ए. जाग्लायिषीष्ट
ग्ले-धातोर्यङ् लुक् - लद्
प्र. ए. जाग्लेति- जाग्लाति
ग्ले-धातोर्यङ्- लट्
लिद
लुट्
लद
प्र. ए. जाग्लायते जाग्लायांचक्रे जाग्लायिता जाग्लायिष्यते
लद
प्र. ए. जाग्लास्यति
लुङ
अग्लापयिष्यत् अग्लापयिष्यत
लड.
अजिग्लासत्
लुङ्
जिग्लासीत्
लुङ्
प्र. ए. अजाग्लासीत्
लङ
जाग्लायत
लङ्
प्र. ए. जाग्लेत् -अजाग्लात्
लुड़
अजाला यिष्ट
विधिलिङ जिग्लासेत्
लिद
लांब
लङ्
जिग्ला सिष्यत्
विधिलिङ्
जाग्लाये
लङ्
अजाग्लायिष्यत
लुट् बाग्लाती
लोट्
जाग्लातु जाग्लेतु जाग्लात् - जाम्लातात् विधिलिङ् जाग्लायात्
आशीर्लिङ जाग्लायात्
लुङ्
अजाग्लास्यत् सन्
- शब्दे -
लट्
तुमच्
यड़ यह लुक प्र. ए. गायति गापयति-गापयते जिगासति जागायते नागाति - सेचनेलट् लिद लुद लट् लाद प्र. ए. गति गत गरिष्यति
गरता-गस्तात्
जगार
लुङ
लङ्
विधिलिङ श्राशीर्लिङ् लुङ्
प्र. ए. अगरत् गरेत् प्रियात् अगाषीत् गरिष्यत्