SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ २९४ तिङन्तार्णवतरणि:-गकारादिपरस्मैपदानि । गु-धाताहेतुमगिणच्-लद प्र• ए. गारयति-गारयते गारयांबभव गारयिता लूद लोट प्र• ए• गायिष्यति-. गारयतु-गारयतात् -गारयतां लड़ विधिलिङ् प्र. ए. अगारयत्-अगारयत गारयेत् -गारयेत प्राशीलिङ ... म. ए. गार्यात् -गारयिषीष्ट अजीगरत् -अजगरत लुङ अगायिष्यत् -अगायिष्यत ग-धातोर्यङ्- लट् लिट् लुद प्र• ए. जेयीयते जेबीयांचक्रे- नेग्रीयिता जेययिष्यते • लोद लङ् लिङ् प्राशीलिद प्र. ए. जेनीयतां अजेयीयत नेयायेत नेग्रीयिषीष्ट .. प्र. ए. अजेयायिष्ट अजेयीयिष्यत म-धातार्यदः लुक् लट् प्र. ए. जगरीति-जरिगरीति-जरीगरीति-जाति-जरिगर्ति-जरीति द्वि. जतः-जरिएतः-जरीयतः ब. जति-जरियति-जरीति म. ए. जगरीषि-जरिगरीषि-जरीगरीषि- जर्ष-जरिगार्द-जरीईर्ष द्वि. जगृथ:-जरिगृथः-जरीगृथः ब. नरपथ-जरिगृथ-जरीरथ उ. ए. जगरीमि-जरिंगरीमि-जरीगरीमि-जाम-जरिगर्मि-जरीगार्म द्वि. जव:-जरिएव:-जरीएवः ब• जाएमः-जरिएमः-जरीरामः लिट प्र. ए. जगरामास-रिंगरांबभूव-जरीगरांचकार द्वि. जगरामासतुः-रिंगरांबभवतुः-जरीगरांचक्रतः ब. जगरामासुः-जरिंगरांबभवः-जरीगरांचकः म. ए. जगरामासिथ-ज़रिगरांबविथ-जरीगरांचकरिथ . द्वि. जगरामासः-जरिंगरांबभूवयुः-जरीगरांचक्रथुः ब.. जगरामास-नरिगरांबभूव-जरीगरांचक्र. ..
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy