________________
तिङन्तार्णवतरणि: - गकारादिपरस्मैपदानि ।
लिट्
उ. ए. जगरामास - जरिगरांबभूव - जरीगरांचकार- चकर द्वि. जगरामासिव - नरिगरांबभूविव-जरीगरांचकृव ख. जगरामासिम - जरिगरांबभूविम- जरीगरांच क्रम
लुट् जगरिता-जरिगरिता- जरीगरिता
प्र. ए.
द्वि. नगरितारौ - जरिगरितारौ - जरीगरितारौ ब. जगरितारः - जरिगरितारः - जरीगरितारः
म. ए. नगरितासि - जरिगरितासि - जरीगरितासि द्वि. जगरितास्थः - जरिगरितास्थः - जरीगरितास्यः ब. नगरितास्थ - जरिगरितास्थ- जरीगरितास्य ए. जगरितास्मि - जरिगरितास्मि - जरीगरितास्मि द्वि. जगरितास्वः - जरिगरितास्वः- जरीगरितास्वः ब. जगरितास्मः - जरिगरितास्मः - जरीगरितास्मः
लद
प्र. ए. नगरिष्यति-जरिगरिष्यति - जरीगरिष्यति द्वि. जगरिष्यतः - जरिगरिष्यतः- जरी गरिष्यतः ब. नगरिष्यन्ति - जरिंग रिष्य- जरी गरिष्यन्ति म. ए. जगरिष्यसि - जरिगरिष्यसि - जरी गरिष्यसि द्वि. जगरिष्यथः- जरिगरिष्यथः - जरीगरिष्यथः ब. जगरिष्यथ - जरि गरिष्यथ - जरीगरिष्यथ
"
उ. ए. जगरिष्यामि जरिगरिष्यामि - जरी गरिष्यामि जगरिष्याव:-जरिगरिष्यावः - जरी गरिष्यावः
द्वि.
ब. जगरिष्याम: - जरिग रिष्यामः - जरी गरिष्यामः
--
२९५
लोद
प्र. ए. नगरीतु - जरिगरीतु - जरीगरीतु जगर्नु जरिगर्तुं - जरीगर्नु जगृतात्-जरिगृतात्- जरीयतात्
द्वि. नरगृतां - जरियतां - जरीयतां ब. जयतुः - जयितुः - जरीयतुः