________________
सन्
यह
_ तिङन्तार्णवतरणिः-गकारादिपरस्मैपदानि । २६१ गुरु-उद्यमने- लट् हेतुर्मागणच् प्र. ए. गूर्वति गर्वयति-गवेयते जगविषात य
यड लक् प्र. ए. नोगूळते जोगूर्वीति-जोगूर्ति गर्व-ट- लद हेतुमगिणच सन् प्र. ए. गर्वति गर्वति-गर्वयते जिर्वषति जागळते
यह लुक- जागरूति-जागर्ति गड-सेचने- लट् हेतुमगिणच् प्र. ए. गडति गाडयति-गाडयते जिडिर्षात
यह लुक प्र. ए. जागझते जागडीति-जागट्रि ग्ले-हर्षक्षये
यह
लद.
ए. ग्लायति द्वि. ग्लायतः
न्लार्यान्त
म्लायसि ग्लायथः ग्लायथ लिट्
ग्लायामि ग्लायावः ग्लायामः
जग्ली जग्लतुः
ग्लिथ-जन्लाथ जग्लथुः जग्ल
नम्तो जम्लिव नग्लिम
जग्नुः
म.
म्लाता ग्लातारी ग्लातारः
ग्लातासि ग्लातास्थः ग्लातास्थ
ग्लातास्मि ग्लातास्वः ग्लातारमः.
प्र
म.
ग्लायति
म्लास्यतः ब. . म्लास्यन्ति
म्लास्यसि ग्लास्यथः
ग्लास्यामि ग्लास्यावः
ग्लास्यामः