SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ लड २९० तिहन्तार्णवतरणिः-गकारादिपरस्मैपदानि । विधिलिङ प्राशोर्लिङ लुट् प्र. ए. जुगोपायिषेत जुगोपयिष्यात अजुगापायिषीत जुगोपिषेत जुगापिष्यात अजुगापिषीत नगुपित जुगुपिष्यात अजुगुपिवीत् जुगुप्सेत जुगुप्स्यात् - अनुप्सिष्यत प्र• ए• अजुगोपार्यािषष्यत्-अजुगोपिषिष्यत्-अजुगुपिषिष् त-अजुगुप्सिष्यत् गुपू-धातार्यङ्- लट्प्र• ए. बागुप्यते नागुपचिक्र जागुपिता लोट् लङ् - प्र. ए. जोगुपिष्यते-जोगुप्स्यते जोगुप्यतां अजोगुप्यत विधिलिङ प्राशीलिङ . प्र. ए गुप्येत जोगुपिषीष्ट-जोगुप्सिष्ट अजोगुपिष्ट-अनोगुप्त लड. अजोगुपिण्यत-अजोगुप्स्यत गुपू-धातोर्यदलुक्- लट् लिद प्र. ए. जोगुपीति-जोगाप्ति जागोपामास जोगापिता लोद प्र. ए. जागोपिात नोगुपीति-जोगाप्ति-जोगुप्तात् विधिलिङ् प्र. ए. अजोगुपीत-अजेोगोए नोगुण्यात–जोगुण्यातां . प्राशीलिङ् म. ए. ज्योगुप्यात-जोगुप्तास्तां अजोगापीत अजोगापिष्यत गज-गती- लद लिद लुदद प्र. ए. गर्बति जगबै बता बिष्यति गबंतु-तात् लङ, लिङ प्राशीर्लिङ लुङ, टङ, प्र. ए. अगर्बत गर्बत् गात अग/त गर्ब-धाताहेतुहिमाच- लद सन् लट् . या लट् प्र. ए. गर्यात-गर्बयते जिति यह लुक्- जाग:ति-जानि मल-अदने- नट हेतुमणिच् सन प्र. ए• गति गलति-गालयते जिलिषति 'जागल्यते ... यह लुक्- नागलीति-जागल्ति लोट - अविष्यत् नागब्येतं घड
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy