SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ तिङन्तार्णवतरणिः-गकारादिपरस्मैपदानि । २९ लिद अगोपायिष्यः-अगोपिष्यः--अगोप्स्यः द्वि. अगोपयिष्यतं -अगोपिष्यतं-अगोप्स्यतं अगोपायिष्यत-अगापिष्यत-अगोप्स्यत अगोपायिष्यं-अगोपियं-अगोप्स्यं द्विः अगोपयिष्याव-अगोपिण्याव-अगोप्स्याव ब. अगोपायिष्याम-अगापिण्याम–अगोप्स्याम गुपू-धाताहेतुर्मागणच्- लट् प्र. ए. गोपर्यात-गोपयते । गोपयामास गोयिता गोपाययति गोपाययामास गोपाययिता .लोद - प्र. ए. गोपार्यायष्यति गोपाययतु-गोपयतु अगोपाययत गोयात गोपयतात अगोपयत् विधिलिड प्राशीलिङ् प्र. ए. गापयेत् -गोपाययेत् गोपाय्यात् -गोप्यात गोनयेत-गोपाययेत गोपार्यायषीष्ट-गोयषीष्ट प्र. ए. अजुगोपायत्-अजुगोप-अगोप्सत् . . ___लुङ् अगोपयिष्यत् -अगोपायिष्यत-अगापिष्यत गुप-धातास्मन्- लट् लिद लट प्र. ए. जुगोपायित जुगोपयिषामास जुगोपायषिता जुगोपिषति जुगोपिषामास जुगुपिषिता . जुगुपिति जुगुपिषामास जुगोपिषिता जुगुप्सति जुगुप्सामास जुगुप्सिता . लोट् लङ् ए. जुगोपाCिषति जुगोपायिषतु अजुगोपायिषत जुगोपिषिष्यति जुगोपिषतु अजुगापिषत् जुर्गापषिष्यति जुगुपिषतु अजुगुपिषत् . जुप्सिष्यति । जुगुप्सतु-तात अजुगुप्सत
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy