SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ ८८ तिहन्तार्णवतरणिः-गकारादिपरस्मैपदानि । अगोपायत अगोपायतां अगोपायन अगोपायः अगोपायतं अगोपायत विर्धािलङ अगोपायं अगोपायाव अगोपायाम गोपायेत गोपायः गोपायेयं गोपायेतां गोपायेतं गोपायेव गोपायेयुः गोपायेत गोपायम प्राशीलिङ गोपाय्यात-गोप्यात गोपाय्याः-गोप्याः गोपाय्यास्तां-गोप्यास्तां गोपाय्यास्तं-गोप्यास्तं गोपाय्यासुः-गोप्यासुः गोपाय्यास्त-गोप्यास्त उत्तम ए. गोपाय्यास-गोण्यासं द्विः गोपाय्यास्व-गोप्यास्व ब. गोपाय्यास्म-गोप्यास्म ए. अगोपायीत-अगोपीत-अगोपीत गोपायी:-अगोपी:-अगौप्सीः द्वि. अगोपयिष्टी-अगोपिष्टां-अगौनां अगोपयिष्ठं-अगोषिष्ट-अगौप्तं ब. अगोपायिषुः-अगापिषुः-अगोप्सुः अगोपायिष्ट-अगोपिष्ट-अगौत उत्तम ए.. अगोपायिष्ठं-अगोपिष्ट-अगोप्स द्वि. अगोयायिष्व-अगोपिष्व-अगोस्व ब. अगोपायिष्म-अगोपिष्म-अगोप्स्म ए. अगोपायिष्यत-अगापिण्यह-जगोप्स्यत द्वि. अगोपायिष्यतां-अगोपिष्यतां-अगोप्स्यतां ब. गोपायिष्यन-अगापिण्यम्-अगोप्स्यन्
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy