________________
८८
तिहन्तार्णवतरणिः-गकारादिपरस्मैपदानि ।
अगोपायत अगोपायतां अगोपायन
अगोपायः अगोपायतं अगोपायत विर्धािलङ
अगोपायं अगोपायाव अगोपायाम
गोपायेत गोपायः गोपायेयं गोपायेतां गोपायेतं
गोपायेव गोपायेयुः
गोपायेत गोपायम
प्राशीलिङ गोपाय्यात-गोप्यात गोपाय्याः-गोप्याः गोपाय्यास्तां-गोप्यास्तां गोपाय्यास्तं-गोप्यास्तं गोपाय्यासुः-गोप्यासुः गोपाय्यास्त-गोप्यास्त
उत्तम
ए. गोपाय्यास-गोण्यासं द्विः गोपाय्यास्व-गोप्यास्व ब. गोपाय्यास्म-गोप्यास्म
ए. अगोपायीत-अगोपीत-अगोपीत गोपायी:-अगोपी:-अगौप्सीः द्वि. अगोपयिष्टी-अगोपिष्टां-अगौनां अगोपयिष्ठं-अगोषिष्ट-अगौप्तं ब. अगोपायिषुः-अगापिषुः-अगोप्सुः अगोपायिष्ट-अगोपिष्ट-अगौत
उत्तम ए.. अगोपायिष्ठं-अगोपिष्ट-अगोप्स द्वि. अगोयायिष्व-अगोपिष्व-अगोस्व ब. अगोपायिष्म-अगोपिष्म-अगोप्स्म
ए. अगोपायिष्यत-अगापिण्यह-जगोप्स्यत द्वि. अगोपायिष्यतां-अगोपिष्यतां-अगोप्स्यतां ब. गोपायिष्यन-अगापिण्यम्-अगोप्स्यन्