________________
३८
तिङन्तार्णवतरणिः-अकारादिपरस्मैपदिनः ।
आणीत आणिष्टां
आणीः आणिष्टं आणिष्ट
आणि आणिष्व आणिष्म
आणिषुः
आणिष्यत् आणिष्यतां आणिष्यन्
आणिष्यः आविष्यतं
आणिष्यत अण-धाताहेतुमपिनच्
आणिज्यं आणिष्याव आणिष्याम
लद प्र. ए. पायति
लट्-मा. प्राणयते
माणिणत् आयष्यत्
अणधातोस्सन
आणिणिविष्यत्
प्र. ए. अणिति आणिणिषीत्
श्रम-गत्यादिषु शब्दसंभक्त्योरादिशब्देन संग्रहः
लद ____ अमति असि अमतः
अमथः अमंति
मथ लिद
अमामि मावः अमामः
ग्राम आमतुः आमः
आमिथ आमथुः आम
ग्राम आमिव आमिम
द्विः
अमिता अमितारी अमितारः
अमितासि अमितास्यः अमितास्य
अमितास्मि अमितास्वः अमितास्मः