________________
तिइन्सानवताहि-सकाराविपरस्मैपदानि।
१३
अर्णिता अर्णितारी अर्णितारः
अर्णितासि अर्णितास्यः अर्णितास्य
अर्णितास्मि अर्णितास्वः अर्णितास्मः
ब.
आणण
अर्णिष्यति अर्णिष्यसि
अर्णिष्यामि अर्णिष्यतः अर्णिष्यथः अर्णिष्यायः अर्णिष्यन्ति अर्णिष्यथ अर्णिष्यामः
. लोद ए• रणोतु-स्णुतात-अतु-अणुतात् णु-मृणुतात्-अणु-अणुतात द्वि. कृणुतां-अणुतां .. अणुत-अणुतं ।. ब. अण्वन्तु-अर्णवन्तु
. शृणुत-अणुत ___ उत्तम .
श्णवानि-अर्णवानि द्वि. श्णवाव-अर्णवाव
ऋणवाम-अर्णवाम
उत्तम
लङ्
आणात आणुतां आर्णवन्
आणाः आर्णतं । प्राप्त विधिलिङ्ग
आर्णवं प्रार्णव आणुम
ब.
ए. शृणुयात्-अणुयात् पुणुया:-अणुयाः शृणुयां-अर्णयां द्वि. श्णयातां-अर्णयातां मृणयातं-अर्णयातं मृणुयाव-अर्णयाव ब. शृणुयुः-अणुयुः शृणुयात-अणुयात शृणुयाम-अणुयाम
श्राशीर्लिङ
म. ऋण्यात
सण्याः सण्यास्तां हण्यास्तं सण्यास्व चण्यासुः
सण्यास्त शुण्यास्म
यास