________________
१०९
तिङन्तार्णवतरणि:-कादिपरस्मैपदानि । एषिष्यतः एषिष्यथः एषिष्याव: राषिष्यन्ति . एषिष्यथ
एषिष्यामः लोद
इच्छतु-दच्छतात इच्छता
इच्छ-दूच्छतात् इच्छतं इच्छत
इच्छानि इच्छाव
ऐच्छत ऐच्छतां.
ऐच्छः ऐच्छतं ऐच्छत विधिलिङ्
ऐच्छं ऐच्छाव ऐच्छाम
इच्छेयं
इच्छेत इच्छेतां इच्छेयुः
इच्छेतं इच्छेत पाशीर्लिङ्ग
इच्छेव इच्छेम
इष्यात इण्यास्तां दुष्यासुः
इष्याः इष्यास्तं दृष्यास्त
इष्यासं इष्यास्व इष्यास्म
लुङ
ऐषीत
ऐषीः
ऐषिर्ष
ऐषिष्टं
ऐषिष्टां ऐषिषुः
ऐषिष्व ऐषिष्म
ऐषिष्ट
ऐषिष्यत् ऐषिष्यतां
ऐषिष्यः ऐषिष्यतं ऐषिष्यत
ऐषिष्यं ऐषिष्याव
ऐषिष्यन् ..
ऐषिष्याम