SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ १०८ is chootos ho hoo. द्वि. jio s प्र. अध्येष्यत् अध्येष्यतां अध्येष्यन् -गते - तिङन्तार्णवतरणिः - कारादिपरस्मैपदानि । लड़ प्र. ए. हेतुर्माणच्ल प्र. ए. लोट् प्र. ए. दूष्यतु- इष्यतात् आशीर्लिङ प्र. ए. दूष्यात् सन एषयति प्र. इच्छति इच्छतः इच्छन्ति प्र. इयेष द्वेषतुः देषुः श्रस्माद्धेतुमण्णजादि इण् धातुवदूह्यं - इतिलुक् अथश्यन् लिट् इयेष लट् दुष्यति प्र. एविता - एष्टा एषिताम् एष्टारी एषितार:- एष्टारः प्र. एषिष्यति अध्यैष्यः अध्येष्यतं अध्येष्यत म. लुङ ऐषीत् लं अथशः - इषु-इच्छायां लट् म. इच्छसि इच्छथः इच्छथ लिट् म. लुङ् ऐषिष्यत् - इतिश्यन् ऐषिषिषति-अजादित्वादङ्लुगादिनास्ति येषिथ ईषयः ईष उ. अध्यैष्यं लड् ऐष्यत् लट् म. एषिष्यसि अध्येष्याव अध्येष्याम लुट् एपिता लुट् म. एषितासि - एष्टासि एषितास्थः - एष्टास्यः एषितास्य- एष्टास्य 3. इच्छामि इच्छावः इच्छामः उ. इयेष ईuिa ईषिम विधिलिङ् दुष्येत् उ. एषिष्यति उ. रषितास्मि - एष्टास्मि एषितास्वः - एष्टास्वः एषितास्मः - एष्टास्मः एषिष्यामि
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy