________________
तिङन्तार्णवतरणिः-दुकादिपरस्मैपदानि । अध्येतारी अध्येतास्थः - अध्येतास्वः अध्येतारः अध्येतास्य
अध्येतास्मः
अध्यष्यति अध्यसि अध्यष्यामि अध्यष्यतः अध्यष्यथः
अध्यष्याव: अध्यन्ति अध्यष्यथ अध्येष्यामः
लोद अध्येतु-अधीतात अधीहि-अधीतात अध्ययानि अधीतां
अध्ययाव अधीयन्तु अधीत
अध्ययाम लङ्
दि.
अधीतं
अध्यत अध्यैतां अध्यायन
अध्यः अध्येतं अध्येत विधिलिङ्
अध्यायं अध्यैव अध्यम
अधोयात अधीयातां अधीयुः
अधीयां अधीयाव
अधीयाम
अधीयाः अधीयातं अधीयात पाशीलिङ
म. अधीयाः अधीयास्तं अधीयास्त
अधीयात अधीयास्तां अधायासुः
अधीयासं अधीयास्व अधीयास्म
अध्यगात् अध्यगातां अध्यगुः .
अध्यगा: अध्यगातं अध्यमात..
अध्यगां' अध्यगाव अध्यगाम