SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ तिङन्तार्णवतरणिः-अकारादिपरस्मैपदिनः। . अडेतं अडेयुः अडेम श्राशीलिङ अडेतां अडेव अडेत अमात् अडझास्तां अझासुः अगाः अद्यास्तं अझास्त अद्यासं अमास्व अद्यास्म लुङ् आडीः आडीत् आडिष्टां डिषुः आडिष्टं . आडिषं ভিন্ন आडिष्म आडिष्ट विधिलिड डिष्यत् आडिष्यः आडिव्यं आडिष्यतां आडिष्यतं आडिष्याव आडिष्यन् . आडिष्यत आडिष्याम अडधातोहंतुमग्निच् लट् लिट् प्र. ए. पाडयति पाडयामास आडयिता प्राडयिष्यति लोट् प्र. ए. पाडयतु-पाडयतात् प्राडयत पाडयेत् प्राशीलिद प्र. ए. आझात् आडिडत् आडयिष्यत् अडधातोस्सन् लद प्र. ए. अडिडिपति - अडिडिषामास · अडिडिषिता लोद प्र. ए. अडिडि षिति अडिडिषतु-अडिडिषतात् आडिडिषत् विर्धािल आशीर्लिङ् लुङ म. ए. अडिडिषेत अडिडिष्यात् आडिडिषीत् आडिडिषिष्यत् लिद
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy