SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ ३३ . तिङन्तार्णवतरणिः-अकारादिपरस्मैपदिनः । अड-उटामे लट् - अडति अडतः अति अडसि अडथः अडथ लिट् . अडामि अडावः अडामः प्राड आडतुः आडुः आडिथ आडथुः प्राड प्राड आडिव आडिम लुट द्विः अडिता अडितारी डितारः अडितासि अडितास्थः अडितास्थ लट् अडितास्मि अडितास्वः अडितास्मः म. अडिष्यति अडिष्यतः अडिष्यति अडिसि अडिष्यथः अशिष्यथ लोट् अडिष्यामि अडिष्याव: अडिष्यामः अडतु-अडतात् अडतां अह-अडतात् अडतं अडत अडानि अडाव अडतु अडाम लक आडं प्राडत पाडतां आडन आडः पाडतं पाडत विधिलिड् पाडाव आडाम अडेत् अडे अडेयं
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy