SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ म. तिङन्तार्णवतरणि:-ककारात्यात्मनेपदानि । विधिलिड कंसीयातां . कंसीयाथां कंसीवहि कंसीरन ... कंसीध्वं. कंसीमहि श्राशीर्लिङ कसिषीष्ट कंसिषीष्ठाः कंसिषीय कसिषीयास्तां कसिषीयास्यां सिषीवहि कसिषीरन कसिषीध्वं कसिषीहि ब. म. । असिष्ट असिषाता असिषत असिष्ठाः असिषाथां अकसिध्वं . अकसिषि असिष्वहि असिमहि असिष्ये असिष्यावहि असिष्यामहि ब• पारित अकसिष्यत असिष्यथाः असिष्येतां असिष्यथां असिष्यन्त असिष्यध्वं कंस-धाताहेतुमरिणच्-लट्- कंसयते कंस-धातोस्सन-लट्- चिकंसिषते कंस-धातोर्यङ्-लद- चाकस्यते कंस-धातोर्यलुक्-लट्- चाकसीति-चास्ति कशेति केचित् “लट् . म. कशे कश्वहे कष्टं कते द्विः कशाते জয়াঘ कले . कश्महे . लिद, लुद लट् लोट् लङ् विधिलिङ्ग प्र. ए. चकशे कशिता कशिष्यते कष्टां अकष्ट कशेत कशते - आशीलि अशष्ट- अशिष्यत-इत्यायाम
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy