________________
म.
तिङन्तार्णवतरणि:-ककारात्यात्मनेपदानि ।
विधिलिड कंसीयातां . कंसीयाथां कंसीवहि कंसीरन ... कंसीध्वं. कंसीमहि
श्राशीर्लिङ कसिषीष्ट कंसिषीष्ठाः कंसिषीय कसिषीयास्तां कसिषीयास्यां सिषीवहि कसिषीरन कसिषीध्वं कसिषीहि
ब.
म.
।
असिष्ट असिषाता असिषत
असिष्ठाः असिषाथां अकसिध्वं .
अकसिषि असिष्वहि असिमहि
असिष्ये असिष्यावहि असिष्यामहि
ब• पारित
अकसिष्यत असिष्यथाः असिष्येतां असिष्यथां
असिष्यन्त असिष्यध्वं कंस-धाताहेतुमरिणच्-लट्- कंसयते कंस-धातोस्सन-लट्- चिकंसिषते कंस-धातोर्यङ्-लद- चाकस्यते कंस-धातोर्यलुक्-लट्- चाकसीति-चास्ति कशेति केचित्
“लट् .
म.
कशे कश्वहे
कष्टं
कते द्विः कशाते জয়াঘ
कले . कश्महे . लिद, लुद लट् लोट् लङ् विधिलिङ्ग प्र. ए. चकशे कशिता कशिष्यते कष्टां अकष्ट कशेत
कशते
- आशीलि
अशष्ट- अशिष्यत-इत्यायाम