________________
२५९
तिङन्तार्णवतरणिः-ककारामात्मनेपदानि । कलि-गतिशासनयोः-लुक लट्
म. ए. कंस्ते
कंस्से
कंसे द्वि. कंसाते
कंसाये कंस्वहे कंसते
लिद
कंध्ये
कंस्महे
चकंसे चकंसाते चकंसिर
चकंसिषे चकंसाथे चसिध्ये
चकसे चकंसिवहे चकसिमहे
कसिता कसितारी कंसितारः
कंसितासे कंसितासाथे कसिताध्ये
कसिताहे कंसितास्वहे कसितास्महे
द्वि.
कंसिष्यसे कंसियेथे कंसिष्यन्ते
कंसिष्यते कसिष्येथे कसिष्यध्ये लोद
कसिध्ये कसिष्यावहे कंसिण्यामहे
ए.. कंस्तां दि. कंसातां
कंसतां
कंस्व कंसायां कंध्वं
___ उ. कस्यै कंसावहै . कंसामहै
लड
अकंस्त अकंसातां अकंसत
कंस्थाः अकंसायां
असि अकस्वहि अस्महि
अकंध्वं
विधिलिङ
कसीत ...
कंसीथाः .
... कंसीय.. ....
.