________________
४४५
तिहन्तार्णवतरणिः-नकारादिपरस्मैपदानि ।
विधिलिङ नेनिज्यात नेनिज्याः
नेनिज्यां नेनिज्यातां निज्यातं
नेनिज्याव नेनिज्युः नेनिज्यात
नेनिज्याम श्राशीलिङ
निज्यात् निज्यास्तां निज्यासुः
निज्याः .. निज्यास्तं निज्यास्त
निज्यासं निज्यास्व निज्यास्म
लङ
ए. अनिजत् -अनैतीत अनिजः-अनैतीः अनिज-अनै द्विः अनिजतां-अनैतां अनिजतं-अनक्तं अनिजाव-अनत्व ब. निजन्–अनैतुः अनिजत-अनैक्त अनिजाम-अनैहम
अनेत्यत्
लोद
अनेत्यः
अनेत्यं अनेत्यतां अनेत्यतं अनेत्याव अनेक्ष्यन् अनेत्यत अनेत्याम आत्मनेपदरूपाणि-नेनिक्त-निनिजे-नेत्यते-नेनिजीत
नितीष्ट-अनित नती-गात्रविक्षेपे-श्यन् लद लिट् लूट
म. ए. नृत्यति ननत तिति नृत्यत ' लुङ, अनीत् - लुङ, अनर्तिष्यत् - नृ-नये-श्ना- नृणाति नभ-हिंसायां- नाति स्वाणिच- नट-अवस्यंदने- नाटति नक्क-नाशने- नक्कति निवास-आच्छादने निवासर्यात- अनिनिवासत् कंडादि-नच- . दास्यत्येके ।
.. इति नकारादयः।