SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ ४४५ तिहन्तार्णवतरणिः-नकारादिपरस्मैपदानि । विधिलिङ नेनिज्यात नेनिज्याः नेनिज्यां नेनिज्यातां निज्यातं नेनिज्याव नेनिज्युः नेनिज्यात नेनिज्याम श्राशीलिङ निज्यात् निज्यास्तां निज्यासुः निज्याः .. निज्यास्तं निज्यास्त निज्यासं निज्यास्व निज्यास्म लङ ए. अनिजत् -अनैतीत अनिजः-अनैतीः अनिज-अनै द्विः अनिजतां-अनैतां अनिजतं-अनक्तं अनिजाव-अनत्व ब. निजन्–अनैतुः अनिजत-अनैक्त अनिजाम-अनैहम अनेत्यत् लोद अनेत्यः अनेत्यं अनेत्यतां अनेत्यतं अनेत्याव अनेक्ष्यन् अनेत्यत अनेत्याम आत्मनेपदरूपाणि-नेनिक्त-निनिजे-नेत्यते-नेनिजीत नितीष्ट-अनित नती-गात्रविक्षेपे-श्यन् लद लिट् लूट म. ए. नृत्यति ननत तिति नृत्यत ' लुङ, अनीत् - लुङ, अनर्तिष्यत् - नृ-नये-श्ना- नृणाति नभ-हिंसायां- नाति स्वाणिच- नट-अवस्यंदने- नाटति नक्क-नाशने- नक्कति निवास-आच्छादने निवासर्यात- अनिनिवासत् कंडादि-नच- . दास्यत्येके । .. इति नकारादयः।
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy