________________
४४४
- स्तुती - लुक् - सद लिट् लुद प्र. ए. नौति
नुनाव
नविता श्राशीर्लिङ,
नूयात्
ए..
लङ
प्र. ए. अनीत णिनिर्-शोचशेोषणयेाः श्लुः
chotis
iv jio ta
द्वि.
iv chio is
द्वि
ivo is
iv foots
choos
तिङन्तार्णवतरणिः -- नकारादिपरस्मैपदानि
प्र·
नेनेक्ति
नेनिक्तः
नेनिजति
निनेज
निनिचतः निनिजुः
प्र.
नेक्ता
नेक्ता
नेक्कार:
प्र.
नेक्ष्यत
नेक्ष्यतः
नेयन्ति
प्र.
नेनिक्तां
लिङ्
नुयात्
निजतु
प्र.
लट्
श्रनेनेक्— अनेनेग् अनेनिक्तां अनिक्षुः
म.
नेनेति
नेनिक्यः
नेनिक्य
लिद
म.
निनेजिथ
निनिजघुः
निनिज
लुट्
म.
नेक्कासि
नेक्तास्यः
नेक्तास्य
लट्
म.
नेयस
नेत्यथ:
नेक्ष्यथ
लोद
म.
नेनिक्तं
नेनिक्त
उ.
नेनेक्तु--नेनिक्तात् नेनिग्धि-नेनिक्तात् नेनिजानि
नेनेजाव नेनेजाम
लङ
म.
1
खद लोद नविष्यति नातु-नुतात
अनेनेक्— अनेनेग् अनेनिक्तं
मेक्ति
लुङ
तर
नावीत अनविष्यत्
उ.
नेनेज्म
नेनिज्वः
नेनिज्म:
उ.
निनेज
निनिजिव
निनिनिम
उ.
नेक्तास्मि
नेक्तास्वः
नेक्तास्मः
उ.
नेक्ष्यामि
नेत्याव:
नेत्यामः
उ.
नेनेजं
अनेनिज्व
अनेनिज्म