SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ तिङन्तार्णवतरणि:-तकादिपरस्मैपदामि। ३८९ टद ए. ततिति-ततति क्षिास-तत्यसि ततिष्यामि-तत्यामि द्विः ततिष्यतः-तततः ततिष्यथः-तक्ष्यथः ततिष्याव:-तत्यावः । ब. ततिष्यन्ति-ततन्ति ततिष्यथ-तत्ययं ततिष्यामः-तत्यामः लोद म. तततु-तत्ततात নানা ततन्तु तताणि নৰ द्वि. तक्ष-तत्ततात तक्षत ततत . लङ, तताम अततत् अतत्तता अततन् ततः अतततं प्रतक्षत विधिलिङ प्रतत्तं प्रतताव तत्ताम ततेत ततेः ततेयं ततेतां ततेतं ततेव ततेम ततेयुः ततेत पाशीलिङ तत्त्यात तत्यास्ता तत्यासुः तस्याः तत्यास्तं तत्यास्त तत्यासं तवास्व तस्वास्म म. म अततीत-अतानीत असती:-अतानीः अक्षिषं--प्रता प्रतिष्टां-अताष्टां अतिष्टं-अताष्टं प्रतिष्य-अताव अतिषुः-अतातुः अविष्ट-अताष्ट अविन--प्रताहम ए. प्रतिष्यत्-प्रतक्ष्यत अक्षिष्यः-प्रतक्ष्यः पक्षियं प्रतत्यं
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy