________________
३६०
तिङन्तार्णवतरणिः-तकारादिपरस्मैपदानि ।
तूद
यड
सन्
द्वि. अतिष्यतां-अतत्यतां प्रतिष्यतं-अतत्यतं प्रतिष्याव-प्रतक्ष्याव ब• अतिष्यन्-प्रतक्ष्यन् अतिष्यत-प्रतक्ष्यत अतिष्याम-प्रतक्ष्याम
त्वक्षधातोरप्येवमेवरूपाणि- . सतू-धाताहेतुमगिणच्- लट्
सन प्र. ए. तक्षति-ततयते- तितिति-तितक्षति यड; तातत्यते यङ् लुक्- ताततीति-ताष्टि
. त्वक्षधातोरप्येवं वृक्ष-गती- लट् हेतमपिणच सन् प्र. ए. वृक्षति वृत्तति-तृतयते तिवृतिषति तावृक्ष्यते
___यङ् लुक-तातृतीति-तावृष्टि तक्ष-त्वचने- लट् हेतुमण्णिच सन यङ प्र. ए. ततति ततर्यात-तत्तयते तिततिति तातत्यते
यङ् लुक्• ताततीति-ताष्टि तूष-तुष्टी- लट् हेतुगिणच् । प्र• ए• तूपति तूपति-तूषयते तुषिषति तोतुष्यते
यह लुक्- तोतषीति-तोष्टितुम-शब्दे- लट् हेतुमण्णिच् सन् यद
प्र. ए. तोति तोसयति-तोसयते तुसिषति तोतुस्यते
___ यङ् लुक्- तातुीति-तोतोस्ति तुहिर्-प्रर्दने- लद हेतुगिणच् प्र. ए. तोहति तोहर्यात-तोहयते तुहिति-तुतोहिति
यह तोतुह्मते- यङ् लुक्- तोतुहीति-तोतोद्धि जित्वरा-संभमे- लद हेतुमणिच्
सन् यह प्र. ए. त्वरति त्वरयति-त्वरयते तित्वरिषते तात्वर्यते
__यह लुक- तात्वरीति-तावर्तितु-प्लवनतरणयोः-लद हेतुमण्णिच् । .प्र. ए. तारति- तारयति-तारयते तितीर्षति तेतीर्यते
यङ्ग लुक ..प्र. ए. तातीरीति-तातर्ति
भागात
सन्
यड