SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ ३६० तिङन्तार्णवतरणिः-तकारादिपरस्मैपदानि । तूद यड सन् द्वि. अतिष्यतां-अतत्यतां प्रतिष्यतं-अतत्यतं प्रतिष्याव-प्रतक्ष्याव ब• अतिष्यन्-प्रतक्ष्यन् अतिष्यत-प्रतक्ष्यत अतिष्याम-प्रतक्ष्याम त्वक्षधातोरप्येवमेवरूपाणि- . सतू-धाताहेतुमगिणच्- लट् सन प्र. ए. तक्षति-ततयते- तितिति-तितक्षति यड; तातत्यते यङ् लुक्- ताततीति-ताष्टि . त्वक्षधातोरप्येवं वृक्ष-गती- लट् हेतमपिणच सन् प्र. ए. वृक्षति वृत्तति-तृतयते तिवृतिषति तावृक्ष्यते ___यङ् लुक-तातृतीति-तावृष्टि तक्ष-त्वचने- लट् हेतुमण्णिच सन यङ प्र. ए. ततति ततर्यात-तत्तयते तिततिति तातत्यते यङ् लुक्• ताततीति-ताष्टि तूष-तुष्टी- लट् हेतुगिणच् । प्र• ए• तूपति तूपति-तूषयते तुषिषति तोतुष्यते यह लुक्- तोतषीति-तोष्टितुम-शब्दे- लट् हेतुमण्णिच् सन् यद प्र. ए. तोति तोसयति-तोसयते तुसिषति तोतुस्यते ___ यङ् लुक्- तातुीति-तोतोस्ति तुहिर्-प्रर्दने- लद हेतुगिणच् प्र. ए. तोहति तोहर्यात-तोहयते तुहिति-तुतोहिति यह तोतुह्मते- यङ् लुक्- तोतुहीति-तोतोद्धि जित्वरा-संभमे- लद हेतुमणिच् सन् यह प्र. ए. त्वरति त्वरयति-त्वरयते तित्वरिषते तात्वर्यते __यह लुक- तात्वरीति-तावर्तितु-प्लवनतरणयोः-लद हेतुमण्णिच् । .प्र. ए. तारति- तारयति-तारयते तितीर्षति तेतीर्यते यङ्ग लुक ..प्र. ए. तातीरीति-तातर्ति भागात सन् यड
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy