SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ - संतापे तिङन्तार्णव तरणि:- तकारादिपरस्मैपदानि । हेतुमणिच् तापर्यात- तापयते तापीति-ताि लट् प्र. ए. तपत यङ्लुक् लट् प्र. ए. त्यजति त्यज-हानी यङ् लुक् - बूल - निष्कोषणे- लट्- तूलति नख - खि- गत्यर्थे । - लद त्विष-दीप्ता- लट् हेतुमणिच् प्र. ए. त्विषति- त्वेषयति-त्वेषयते तित्विषिप्रति-तित्वेषिषति य तेत्विष्यते- यङ् लुक् - तेत्विपीति-तेत्वेष्टि खति-श्रंखति तु - सत्र:- गतिवृद्धिः हिंसासु-लट् तौति-तवीति त्रसी- उद्वेगे-श्यन्- लट् सन् तितपिषति सन् यड़ हेतुमणिच् त्याजयति - त्याजयते तित्यजिषति तात्यज्यते तात्याजीति-तात्यक्ति तुष- प्रीतो - लट् नृपप्रीणने तुष्यति - लट् लिट् प्र. ए. तृप्यति ततर्प तर्पिता प्री-प्रा लुट् लिट् मध्यम लुद प्र. - त्रस्यति - त्रसति तत्रास तत्रसतुः - सतुः सिता लङ - सन् लट् लाद प्र. ए. असिष्यति त्रस्यतु - त्रस्यतात्- त्रसतु - त्रसतात् अत्रस्यत्-अत्रसत् विधिलिङ आशीर्लिङ प्र. ए. चस्येत्-त्रसेत् त्रस्यात् ३९१ लोद प्र. ए. तृप्यतु तृप्यतात् यङ् ताराप्यते लुङ् अत्रासीत् तिम- आट्रीभावे- लद लिट् लुङ् लुद लुङ् प्र. ए. तिम्यति तिमेत तेमिता अतेमीत् तेमिष्यत् तेम-श्राद्रीभावें लट् लिट् प्र. ए. तेम्यति तितीम लुद लुङ् तीमिता अतीमीत् लड् अत्रसिष्यत् लुङ् अतासीत् प्रतपत् अत्राप्सीत् अतृपत् लड़ अतर्पिष्यत् अतयेत् चत्रप्स्यत् लङ् अतुष्यत् मध्यम ततर्पिथ - ततर्प्य लट्- तर्पिष्यति तयेति त्रप्स्यति लुङ अतीमिष्यत् लड़ विधिलिङ् श्राशीर्लिङ अतृप्यत् तृप्येत् कृप्यात्
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy