SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ . तिङन्तार्णवतरणिः-ईकारावात्मनेपदानि। पेष्यत ऐयेतां মন एष्यथाः ऐष्णेयां ऐष्यावहि ऐष्यध्यं । ऐष्यामहि ई-धातोहेसुमगिणच् लिद लुटू आययांचवे पार्यायता प्राययिष्यते लङ् विधिलिङ् श्राशीलि आययत आययेत पार्यायषीष्ट प्र. ए. आययते सोद प्र. ए. आययतां आययत ईस्यते ईरयते ईरयन्ते आयिष्यत-इत्यायपानिपर-क्षेपे-स्त्राणि लद . . ईरयसे ईरये इरयेथे ईरयावहे ईरयो ईरयामहे लिद ईरयांचष्कृये ईरयांच ईरयांचक्राथे ईरयांचष्टवहे ईरयांचल ईरयांचष्टमहे ईरयांचने ईरयांचक्राते ईरयांचक्रिरे लद ईरयिता ईरयितारी ईरथिताः दयितासे ईयितासाथे ईरयिताध्ये ईयिताहे ईरयितास्वहे ईयितास्महे ईयिष्यते ईरयिष्येते ईयिष्यन्त मा दरयिष्यसे रयिष्येथे रयिष्यत्र ईरयिष्ये । ईरयिष्यावहे ईरयिष्यामहे
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy