SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ - B प्र. अधिक्षतां-अधिक्षातां अधिक्षन्- अधितंत तिङन्तावतरणि:- दकारादिपरस्मैपदानि । अधितत्-प्रदिग्ध-अधिवत अधितः - अधिताः- प्रदिग्धो अधिक्षतं - अधिंतातां अधितता-अधिध्वं-अधिवध्वं प्र. अधक्ष्यत्-अधेक्ष्यत द्वि. अधक्ष्यतां - अधक्ष्येतां ब. अधेक्ष्यन्- अधेक्ष्यन्त दिह-धातोः सन् दिह- धातोर्य विद्य धातोर्हेतुमणिच्-लद प्र. ए. देहयति ivatio is विधातोर्यद लट् प्र. ए. धिधितति लट् प्र. ए. देदिते बाप-लवने सु-अभिगमने- लट् प्र. ए. व्यौति उत्तम अधितं-अधिति अधिताव:- अधिहूहि अधिक्षामः- अधिह्महि द्वा-कुत्सायां गतौ - लट् प्र. ए. द्राति-: लुङ. लद प्र. ए. दाति 5. लुक- लट् प्र. ए. देदेग्ध- देदिहाति लुङ म. लु अधेयः- अधेयथाः अधेत्यं-अधेये अधेत्यतं- प्रधेत्येथां अधेयाव - अधक्ष्यावहि अधेक्ष्यत - अधेक्ष्यध्वं प्रधेयाम - अधेयामहि लुङ दीदित् म. लुङ, श्रदिधितीत् लुङ दिष्टि लिद दुदयाव लुङ अद्रासीत् उ. लुड प्रदेदेहीत लङ प्रदेहयिष्यत् लुङि प्रथमपुरुषबहुवचनं-अदासिनः लुङ प्रविधिक्षिष्यत लड प्रदेदिहिष्यत बड देदेहिष्यत लुद योतां- शेषंयुधातुवत्- श्रदासीत्-अदासिष्टां-शेवंपूर्ववत्
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy