SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ तिङन्तार्यवतरणिः-दकारादिपरस्मैपदानि । म देग्धा देग्धासि-देग्धासे देवास्मि-दग्धाहे . देग्धारी देग्धास्थः-देग्धासाथे देग्धास्वः-देग्धास्वहे. देग्धारः देग्धास्यः-दग्धावे देग्धास्मः-देग्धास्महे, खट्. धेश्यति-धेत्यते त्यसि-धेत्यसे धेयामि-धेत्ये धेयतः-धेत्येते धेत्यथः-धेत्येथे धेत्यावः-धेत्यावहे धेयन्ति-धेत्यन्ते घेत्यथ-धेत्यध्ये धेयामः-धेत्यामहे लोद ह. देग्ध-दिग्धात-दिधां दिग्धि-दिग्धात-धित्व देहानि-देहै द्वि. दिग्धां-दिहातां दिग्धं-दिहातां देहाव-देहावरे .... दिहन्तु-दिहतां दिग्ध-धिग्ध्वं देहाम-देहामहे लङ, प. अधेक-अधेग्-अदिग्ध अधेक-अधेग-अदिग्धां अदेह-अदिहि द्वि. अदिग्धां-अदिहातां अदिग्धं-अदिहाथां अदिह-अदिहि ब. अदिहन-अदिहता दिग्ध-अदिग्ध्वं अदिहा-अदिलहि विधिलिङ ए. दिहात-दिहीत दियः-दिहीथाः दिहा-दिहीय वि. दिहातां-दिहियातां दिमातं-दिहीयाथांविझाव-दिहीवहि ब. दिह्यः-दिहिरन दिह्यात-दिहीध्वं दिशाम-दिहीमहि आशीर्लिङ. दिहात-धितीष्ट : दिसाः-धितीष्ठाः दिह्मास्तां-धितीयास्तां दिह्मास्तं-धितीयास्यां दिझासुः-धितीरन दिहास्त-चितीध्वं ए. दिशा-धितीय द्वि. विद्यास्व-धितीवर्वाह ब. विज्ञान-तीमहि उत्ता
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy