________________
लह,
तिहन्तार्णवतरणिः-दकारादिपरस्मैपदानि। दरिद्रा- दुर्गती
लट् ए. दरिद्राति दरिद्रासि दरिद्रामि द्वि. दरिद्रितः दर्शिद्रथः दरिद्रिवः दरिद्रत दरिद्रथ दरिद्रिमः
लिट् ए. दरिद्रांचकार-दरिद्रौ दरिद्रांचकर्थ-दरिद्रिथ दरिद्रांचकार-दरिद्री द्वि. दरिद्रतुः ददरिद्रथुः ददरिद्रव घ. दरिद्वः ददरिद्र
दरिदिम
. लोट म. ए. दरिद्रिता दरिद्रिष्यति दरिद्रातु-दरिद्रितात प्रदरिद्रात
विधिलिङ, पाशीर्लिङ, लुइ म. ए. दरिद्रियात् दरिद्रात प्रदरिद्रीत-अरिद्रासीत अरिद्रिष्यत दु-दादानेश्नुः-उभयपढी- लद ए. ददाति-दत्ते ददासि-धत्से ददामि-ददे द्वि. दत्तः-ददाते दत्थः-ददाये दद्वः-दद्वहे दति-ददते दत्य-दध्ये ददा-दहे
लिट् ददो-ददे ददिथ-ददिषे ददौ-दर्द ददतः-दताते ददथः-ददाथे दिव-ददिवहे दुः-ददिरे दद-ददिध्ये ददिम-ददिमहे
.
म.
दाता-पर्ववत् . दातासि-दातासे दातास्मि-दाताहे दारी
दातास्थ:-दातासाथे दातास्वः-दातास्वहे दातार:- दातास्य-दाताध्ये दातास्मः-दातास्महे
दास्यति-दास्यते दास्यति-दास्यसे दास्यामि-दास्ये दास्यतः-दास्यते दास्यथः-दास्येथे दास्यावः-दास्यावहे दास्यन्ति-दास्यते दास्यथ-दास्यध्ये दास्यामः-दास्यामहे