SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ लह, तिहन्तार्णवतरणिः-दकारादिपरस्मैपदानि। दरिद्रा- दुर्गती लट् ए. दरिद्राति दरिद्रासि दरिद्रामि द्वि. दरिद्रितः दर्शिद्रथः दरिद्रिवः दरिद्रत दरिद्रथ दरिद्रिमः लिट् ए. दरिद्रांचकार-दरिद्रौ दरिद्रांचकर्थ-दरिद्रिथ दरिद्रांचकार-दरिद्री द्वि. दरिद्रतुः ददरिद्रथुः ददरिद्रव घ. दरिद्वः ददरिद्र दरिदिम . लोट म. ए. दरिद्रिता दरिद्रिष्यति दरिद्रातु-दरिद्रितात प्रदरिद्रात विधिलिङ, पाशीर्लिङ, लुइ म. ए. दरिद्रियात् दरिद्रात प्रदरिद्रीत-अरिद्रासीत अरिद्रिष्यत दु-दादानेश्नुः-उभयपढी- लद ए. ददाति-दत्ते ददासि-धत्से ददामि-ददे द्वि. दत्तः-ददाते दत्थः-ददाये दद्वः-दद्वहे दति-ददते दत्य-दध्ये ददा-दहे लिट् ददो-ददे ददिथ-ददिषे ददौ-दर्द ददतः-दताते ददथः-ददाथे दिव-ददिवहे दुः-ददिरे दद-ददिध्ये ददिम-ददिमहे . म. दाता-पर्ववत् . दातासि-दातासे दातास्मि-दाताहे दारी दातास्थ:-दातासाथे दातास्वः-दातास्वहे दातार:- दातास्य-दाताध्ये दातास्मः-दातास्महे दास्यति-दास्यते दास्यति-दास्यसे दास्यामि-दास्ये दास्यतः-दास्यते दास्यथः-दास्येथे दास्यावः-दास्यावहे दास्यन्ति-दास्यते दास्यथ-दास्यध्ये दास्यामः-दास्यामहे
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy