________________
विसावतरलि-वकारविवारीपदानि ।
लोद ए. ददातु-दत्तात-दत्तां देहि-दत्तात-धत्स्व ददानि-ददै द्वि. दत्तां-ददातां दत्तं-ददाथां ददाव-ददावरे ब. ददतु-ददतां दत्त-दध्वं ददाम-बदामहै
लक, प्रददात-प्रदत्त प्रददाः-अदत्याः अददं-प्रददि अदत्तां-अददातां अदत्तं अदथातां अदद्व-अदहि अददुः-अददत अदत्त-अदध्वं अदद्व-अददहि
विधिलिङ
दयात-ददीत दया:-ददीथाः दया-ददीय वयातां-ददीयातां ददयातं-ददीयाथां दयाव-ददीवहि . दाः-ददीरन् दददात-ददीध्वं दयाम-ददीर्माह
पाशीर्लिङ. ए. देयात-दासीष्ट देयाः दासीष्ठाः देयासं-दासीय द्विः देयास्तां-दासीयास्तां देयास्तं-दासीयास्यां देयास्व-दासीर्वाह ब. देयासुः-दासीरन देयास्त-दासीध्वं देयास्म-दासीहि
ए. अदात-अदित अदाः-अदिथाः द्वि. दातां-अदिषातां अदातं-अदिषायां ब. अदु:-अदिषत प्रदात-दिध्वं
अदां-अदिषि
दाव-अदिष्य अदाम-अदिष्ण
अदास्यत्-अदास्यतं अदास्यः-अदास्यथाः पदास्यतां-अदास्येतां दास्यतं-अदास्येषां अदास्यन-अदास्यंत अदास्यत-अदास्यध्वं
उत्तम
अदास्य-अदास्ये द्वि. पदास्याव-प्रदास्याहि
बादास्याम-वास्याह