SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ विसावतरलि-वकारविवारीपदानि । लोद ए. ददातु-दत्तात-दत्तां देहि-दत्तात-धत्स्व ददानि-ददै द्वि. दत्तां-ददातां दत्तं-ददाथां ददाव-ददावरे ब. ददतु-ददतां दत्त-दध्वं ददाम-बदामहै लक, प्रददात-प्रदत्त प्रददाः-अदत्याः अददं-प्रददि अदत्तां-अददातां अदत्तं अदथातां अदद्व-अदहि अददुः-अददत अदत्त-अदध्वं अदद्व-अददहि विधिलिङ दयात-ददीत दया:-ददीथाः दया-ददीय वयातां-ददीयातां ददयातं-ददीयाथां दयाव-ददीवहि . दाः-ददीरन् दददात-ददीध्वं दयाम-ददीर्माह पाशीर्लिङ. ए. देयात-दासीष्ट देयाः दासीष्ठाः देयासं-दासीय द्विः देयास्तां-दासीयास्तां देयास्तं-दासीयास्यां देयास्व-दासीर्वाह ब. देयासुः-दासीरन देयास्त-दासीध्वं देयास्म-दासीहि ए. अदात-अदित अदाः-अदिथाः द्वि. दातां-अदिषातां अदातं-अदिषायां ब. अदु:-अदिषत प्रदात-दिध्वं अदां-अदिषि दाव-अदिष्य अदाम-अदिष्ण अदास्यत्-अदास्यतं अदास्यः-अदास्यथाः पदास्यतां-अदास्येतां दास्यतं-अदास्येषां अदास्यन-अदास्यंत अदास्यत-अदास्यध्वं उत्तम अदास्य-अदास्ये द्वि. पदास्याव-प्रदास्याहि बादास्याम-वास्याह
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy