SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ द्विः तिङन्तार्णवतरणि:-अकारामात्मनेपदानि । अहिषीयास्तां अहिषीयास्यां अद्विषीर्वाह अटिषीरन् अटिषीध्वं अहिषीमहि द्विः आदृिष्ट आहिषातां आटिषत अदृिष्ठाः आटिपाथां आट्टिध्वं आटिषि आर्टिहि आहिष्मति आदृिष्यत आदृिष्यथाः आदृिष्ये आदृिष्येतां आदृिष्येथां आदृिष्यावहि आदृिष्यन्त दृिष्यध्वं . आट्टिष्यामहि अट्टधातोर्हेतुर्मापनच लट् लिद प्र. ए. अट्टयते अट्टयांचक्र अधातोस्सन् अदिटिपते . आहिटिषिष्ट अटिगती वर्तमाने लट् अंटते अंटते अंटसे अंटेथे अंटध्ये लिट् अंटे अंटावहे अंटामहे अंटन्ते । आनंटे आनंटाते आनंटिरे आनंटिषे आनंटाये आमंटिंधों आनंटे आनंटिबहे आनंटिमहे . . ओटता अंटितारी अंटितासे अंटितामाथे अंटिताहे। অবিনাই
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy