SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ तिङन्तार्णवतरणिः-अकारामात्मनेपदानि । .. लिट् . आनट्टिषे आनटे आनहाते आनहाथे आनटिवहे आ रे . आर्नादृध्ये . आनट्टिमहे आनटे अट्टिता अट्टितारी अद्वितासे अहितासाथे अट्टिताध्ये. अट्टिताहे अहितास्वहे अहितास्महे अहितारः अदृिष्यसे अट्टिष्यते अटिष्येते अदृिष्यन्ते अदृिष्ये अदृिष्यावहे अदृिष्यामहे अदृिष्येथे अट्टिष्यध्ये लोद म. , अस्व अटेयां अतां अटेतां अट्टन्तां अट्टावहै अट्टध्वं , अट्टामहै लङ् आहे आहत आहेतां आदृन्त आदृथाः । आहेथां: आदृध्य विधिलिङ्ग आढावहि आहामहि : अट्टेल अट्टेयातां: अट्टेथाः : अट्टेयाथां अट्टेध्वं . प्राशीलिङ अहिषीष्टाः अट्टेय अहि अहि अटेरन् अटिषीष्ट . अट्टिषीय ..
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy