________________
डिन्तार्णवतरणिः-प्रकारामात्मनेपदानि ।' अघिषीयास्तां अघिषीयास्यां अधिषीवहि अघिषीरन् .
अघिषीध्वं . अंघिषीहि
म.
ए. आंघिष्ट द्विः . आंघिपातां
आंघिष्टाः आंघिष्टाथां आंघिध्वं
घिषि प्रांघिहि प्रांघिमहि
घिषत ..
ए.
प्रांघिष्ये
लड़
म. शांघिष्यत प्रांघिष्यथाः
प्रांघिष्येतां आंघिष्येतां आंघिष्यावहि ब. घिष्यन्त प्रांघिष्यध्वं आंघिष्याहि
अघि-गत्याक्षेपे-हेतुगिनच लट
लिट् प्र.ए. अंघयते अंघयाचक्रे अंघीयता
लोट प्र. ए. अंघयिष्यते , अंघयतां प्रांघयत
विधिलिङ्ग प्राशीर्लिङ लुड प्र. ए. अंघयेत अंर्घायषीष्ट प्रांजघस प्रयिष्यत
अघि-धातोस्सन्
लिट् प्र. ए. अंजिघिषते . अंजिधिषांचके अंजिधिषिता लूट
लोद .. . लड़ प्र. ए. अंजिधिषिष्यते अजिघिषतां
विधिलिङ् प्राशीर्लिङलुङ लङ्ग प्र. ए. अंजिघिषेत अजिधिषिषीष्ट प्रांजिधिषिष्ट आंजिधिषिष्यत
अट्ट अतिक्रमसिनयोः-दोपोय तोपथदत्येके ...: वर्तमानेलद कर्तरिक
लट्
.
पत
असे
अट्टते अट्टते . अन्ते ।
अट्टे अट्टावहे . अट्टामहे
अदृयो