________________
२७०
तिङन्तार्णवतरणिः-खकारादिपरस्मैपदानि । लोद
.
खादतु-खादतात खाद-खादतात् खादता
खादतं खादन्तु
खादत
खादानि खादाव खादाम
अखादं
अखादत् अखादतां अखादन
अखादः अखादत
खादत विधिलिङ्
अखादाव अखादाम
खादेत खादेतां खादेयुः
खादेः खादेतं खादेत पाशीनि
खादेयं खादेव
खादेम
खाद्यात् खाददास्तां . खात्यासुः
खाद्याः खाद्यास्तं खाद्यास्त
खाद्यास खाद्यास्व खाद्यास्म
उ.
द्वि.
अखादीत अखादिष्टां अखादिषुः
अखादीः अखादिष्टं . अखादिष्ट
अखादिषं अखादिष्व अखादिम
म.
अखादिष्यत् । अखादिष्यः
अखादिष्यं अखादिष्यतां अखादिष्यतं अखादिष्याव
अखादिष्यन् अखादिष्यत अखादिष्याम खाद-धातोर्हेतुमगिणच्- लट्
लिद प्र. ए. खादति-खादयते खादयांचके खादयिता
. लोद प्र. ए. खादयिष्यति-खादयिष्यते खादयतु-खावयतां-खादयतात् ।