SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ २६९ , तिङन्तार्णवतरणिः-ककारामात्मनेपदानि । तोप-तोपे- ' तोपयते कुमार-क्रीडायां- कुमारयते कूट-परितापे- कूटयते कुण-आमंत्रणे- कुणयते कण-संकोचने- कणयते कुहविस्पावने- कुहयते कत्र-शैथिल्ये- कायते कर्तत्येके-लट कर्तयते कर्णछेदने- कर्णयते क्षिप-प्रेरणे- तिपयते कंसवधमाचष्टे- कंसंघातर्यात- दतिककारादिधावः अथ खकारादिपरस्मैपदानि । खाद-भक्षणे-शपखादति खादसि खादामि खादतः खादयः खादावः खादन्ति खादथ खादामः लट् लिद चखाद चखादतुः चखादुः चखादिथ चखाद चखादयुः चखादिव चखाद घखादिम लुद खादितासि खादितास्मि खादितास्थः । खादितास्वः खादितास्थ खादितास्मः लट् खादिता खादितारी खादितारः म. खादिष्यति खादिष्यत: खादिन्ति खादिसि खादिष्यथः खादिष्यथ खादिष्यामि खादिष्याव: खादिष्यामः
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy