SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ २६८ तिङन्तार्णवतरणि:-ककाराक्षात्मनेपदानि । • विधिलिड कणयेयातां कूणयेयाथां कणयहि कूणयेरन कणयमहि पाशीर्लिङ कूर्णायपोष्ट कूर्णायषीष्ठाः कूयिषीय कूयिषीयास्तां कर्णायषीयास्यां कूयिषीवहि कर्णायषीरन कूर्णायषीळ कर्णायषीमहि कणयध्वं द्वि. अचुकणत अचुकणेतां प्राचकणन्त अचुकणथाः अचुकणेथां अचुकणध्वं স্ময় अचुकणावहि अचुकणाहि NON लङ अकयिष्यत अकर्णायष्यथाः अक्रयिष्ये अकूयिष्येतां अकयष्येयां अकयिष्यार्वाह अकूयिष्यन्त अकयिष्यध्वं अकयष्याहि कुत्स-अवक्षेपणे- कुत्सयते- अचुकत्सत कुट-छेदने- कोटयते- अचुकुटत कट-अप्रदाने- कटयते- अवसादनइत्येके कुट्ट-प्रतापने- कुट्टयतेकुस्म-नाम्नेवा- कुस्मयते- अचुकुस्मत कनिमीलने- काणयते- अचीकणत-अचिकाणत कसि-भाषार्थ:- कुंसयते- अचुकंसत कशिभाषार्थ:- कुंशयते अचुकंशत कुप-भाषार्थ:- कृपयते- अचुकुपत कठि-शोके- कंठयते- अचकंठत कथ-वाक्यप्रबंधे- कथयते- अचकथत-प्रदंतः । कल-गती- संख्यानेच- कलयते-अचकलत कृप-दावल्वे- कृपयते .. .
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy