SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ २९८ । तिङन्तार्णवतरणिः-गकारादिपरस्मैपदानि । लिद म. जगाम जग्मतुः जग्मुः जगमिथ-जगंथ जग्मथुः जम्म जगाम-जगम जग्मिव जम्मिम . गंतास्मि गंता गंतारी गंतारः गंतासि गंतास्यः गंतास्वः गंतास्मः . गंतास्य । गमिष्यति र्गामष्यतः गमिष्यन्ति गमिष्यसि मष्यथः गमिष्यथ गमिष्यामि गमिष्याव: गमिष्यामः लोद म. गच्छतु-गच्छतात् गच्छ-गच्छतात् গনা गच्छतं गच्छत गच्छानि गच्छाव गच्छाम लड. उ. अगच्छत् अगच्छता अगच्छन् अगच्छतं गच्छत विधिलिद अगच्छं . अगच्छाव गच्छाम म. गच्छेत् गच्छेतां गच्छेयुः गच्छः गच्छेतं गच्छेत पाशीलिए गच्छेयं गच्छेव गच्छेम गम्यात् .. गम्या : गम्यासं ..
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy