________________
२९८ । तिङन्तार्णवतरणिः-गकारादिपरस्मैपदानि ।
लिद
म.
जगाम जग्मतुः जग्मुः
जगमिथ-जगंथ जग्मथुः जम्म
जगाम-जगम जग्मिव जम्मिम .
गंतास्मि
गंता गंतारी गंतारः
गंतासि गंतास्यः
गंतास्वः गंतास्मः
. गंतास्य
।
गमिष्यति र्गामष्यतः गमिष्यन्ति
गमिष्यसि
मष्यथः गमिष्यथ
गमिष्यामि गमिष्याव: गमिष्यामः
लोद
म. गच्छतु-गच्छतात् गच्छ-गच्छतात् গনা गच्छतं
गच्छत
गच्छानि गच्छाव गच्छाम
लड.
उ.
अगच्छत् अगच्छता अगच्छन्
अगच्छतं
गच्छत विधिलिद
अगच्छं . अगच्छाव
गच्छाम
म.
गच्छेत् गच्छेतां गच्छेयुः
गच्छः गच्छेतं गच्छेत पाशीलिए
गच्छेयं गच्छेव गच्छेम
गम्यात् ..
गम्या :
गम्यासं ..