________________
तिङन्तार्णवतरणिः-गकारादिपरस्मैपदानि ।
श्राशीलिङ्ग म. ए. जरपियाः-जरियियाः-जरीयियाः
द्वि. जरपियास्तं-रियियास्तं-जरीयियास्तं
ब. जरपियास्त-जरिगियास्त-जरीग्रियास्त . उ. ए. जग्रियास-रियियासं-जरीयियासं
द्विः जयियास्व-जरिययास्व-जरीयियास्व ब. नरयियास्म-रियियास्म-जरीग्रियास्म
ए. अजगारीत् -अरिंगारीत -अजरीगारीत् द्वि. अजारिष्टां- अजरिगारिष्टां-अजरीगारिष्टां
ब. अजरगारिषुः-अजरिगारिषुः-अजरीगारिषुः म. ए. अजगारी:-अरिंगारी:-अजरीगारी: द्वि. अजारिष्टं-अरिंगारिष्टं-अजरीगारिष्टं
ब. अजगारिष्ट-अरिगारिष्ट-अजरीगारिष्ट उ. ए. अजगारिषं-अजरिगारिषं-अजरीगारिष
द्विः अजारिष्व-अरिगारिष्व-अजरीगारिष्व ब. अजारिष्म-अरिंगारिष्म-अजरोगारिष्म
ए. अजरिष्यत् -अरिगरिष्यत् -अजरीगरिष्यत् द्वि. अजरिव्यतां-अजरिगरिष्यतां-अजरीगरिष्यतां
ब• अजरिष्यन-अजरिगरिष्यन-अजरीगरिष्यन् म. ए. अजरिष्यः- अजरिगरिष्यः-अजरीगरिष्यः
द्वि. अजरिष्यतं-अरिगरिष्यतं-अजरीगरिष्यतं
ब. अजरिष्यत-अरिगरिष्यत-अजरीगरिष्यत उ. ए. अजयरष्यं-अरिगरिष्यं-अजरीरिष्यं
द्वि. अजरिष्याव-अरिगरिष्याव-अजरीगरिष्याब ब• अजरिष्याम-अरिगरिष्याम-अजरीष्याम
।
गमल-गती
।
द्विः
गच्छति गच्छतः गच्छन्ति
गच्छसि गच्छथः गच्छथ
गच्छामि 'गच्छावः गच्छामः
.