________________
तिङन्तार्णवतरणिः-वकारादिपरस्मैपदानि । . ५२७
श्राशीर्लिङ मुङ . प्र. ए. विच्यात अव्याचीत अाचत विध-विधाने- विधति वेधितावण- प्रीणने- लट् लिट् लुट् . लद लोट् लुङ,
प्र. ए• वृति- ववर्ण वर्णिता वर्णिष्यति वृणतु-तात अवणत उडू-उपमने-पवर्मयादिरिन्थे वृहति- वर्हिताविल-संवरणे- लट् लिट् लुट् लट् लोट
प्र. ए. विलति विवेल वेलिता वेलिष्यतु विलतु-तात प्र. ए• अविलत् विलेत- विल्यात् अवेलीत्-अवेलिष्यत विच्छ-गता- लट् लिट् म. ए. विच्छाति विच्छायांचकार विविच्छ विच्छयिता विच्छिता विश-प्रवेशने लट् लिट् लुट् लट् लोट् प्र. ए. विशति विवेश- वेष्टा वेति विशतु-विशतात
लङलिङ, श्राशीर्लिङ, लुङ.. स्टुङ, . प्र. ए. अविशत विशेत विश्यात अविशत अवेद्यत इतिशः ओ-विजी-भयचलनयोः-प्रनुम्
लट् द्वि लिट् मा लुट लुक प्र. ए. विनक्ति विनतः विविजिथ विजिता अविजीत वृजी-वर्जने- लट् लिट्
प्र• ए. वृक्ति ववर्ज अवृणक अव त इतिश्नम् वृज-धरणे-ना- लट् लिट् । प्र. ए. वृणाति-वृणीते ववार-ववर-वबरतुः लुट्
पाशीर्लिङ आत्मा म. ए. रिता-वरीता कात- परिपोष्ट-वर्षोष्ट
लुङ, श्रात्मनेपद प्रथ. म. ए• अवारीत अरिष्ट-अवरीष्ट-अवर्ट
..द्वि. अवारिष्टां प्र. ए. अरिष्यत-अवरीयत-अरिष्यत-अवरीष्यत- इत्यायूह्मानि व-वरणे-हरणदत्येके- लद लिद लुछ
म. ए. रणाति ववार इत्यादि ...