SearchBrowseAboutContactDonate
Page Preview
Page 567
Loading...
Download File
Download File
Page Text
________________ ५६ तिङन्तार्णवतरणिः-वकारादिपरस्मैपदानि । . ए. अविक्षत द्विः अवितातां अवितन्त अवितधाः अविताथां - अवितध्वं लङ् अवित्ति अवितावहि . अविवाहि ए. अवेत्यत अवेक्ष्यथाः अवेत्ये द्वि. अवेत्येतां अवस्येथां अवेयार्वाह ब• अवेत्यन्त अवेयध्वं अवेत्याहि व्युष-दाहे-श्यन् लट् लिद प्र. ए. व्युति विव्योष विव्युषतुः अव्याषीत वीड-चोदनेलज्जायांच- लट्- ब्रीति विद-सत्तायां लट्- विद्यते व्यथताडने- लद लिद प्र. ए. विति विव्याध विविधतुः विव्याधिय-विव्यद्ध व्यदा- व्यत्स्यति-विध्यात अव्यात्सीत अव्यत्स्यत् व्युष-विभागे- लट् लुङ - प्र. ए• व्युष्यति अव्युषिष्यत् व्युसित्येके व्यस्यति । वसु-स्तंभे- लट - वस्यति लिट - बवास पश-वरणे- लट् लिट् लुद लट् लोद प्र. ए. वृति ववर्श वर्शिता वर्शियति वृश्यतु-वृश्यतात् वा-वरणे-नुः लद लिद प्र• ए. वृणोति-वृणुते वधार-वने- वरिथ-ववृव-वत्वहे.. वरिता- वरीता- अवारीत- इति श्नुः ओ-वश्यूच्छेदने- लट् लिद प्र• ए• वर्चात- वनश्च-प्रश्चतु- वश्चिथ-बनष्ट . आशीनिक लुक, खुङ् प्र. ए. प्रश्चात् अवश्चीत अवादीत . व्यव-व्याजीकरणे- लद लिद नयति विव्याच-विविचतुः व्याचता. ..
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy