SearchBrowseAboutContactDonate
Page Preview
Page 569
Loading...
Download File
Download File
Page Text
________________ ५३० तिङन्तावितरणिः- वकारादिपरस्मैपदानि । व्ली-वरणे लद लुङ लड लिद लुद प्र. ए. ब्लिनाति विव्लाय व्लेता अव्लैषीत् चाटनेष्यत् विष-विप्रयेोगे - लट् लिट् लुद लुट् लोद प्र. ए. विष्णाति बिवेष वेष्टा वेक्ष्यति विष्णातु - वो-वरणे - लट् व्रीणाति-विणाति लिट् वित्राय लुद लट् लोद प्र. ए. नेता प्रेष्यति वीणातु - व्रीणीतात् त्रिणातु-त्रिणीतात् प्रेषीत् अथ स्वार्थि लुट् लुट् लिट् वर्णयांचकार वर्णयिता वर्णयिष्यति लड लिङ श्राशीर्लिङ प्र. ए. वर्णयतु-तात् अवर्णयत् वर्णयेत् वर्यात् वर्ण- प्रेरणे- लट् प्र. ए. वर्णयति लो लुङ प्र. ए. अववर्णत् वल्क- परिभाषणे लट् प्र. ए. वल्कयति लड़ वर्णयिष्यत् इत्यादि लिद वल्कयामास - विभाजने लट् लट् लोट् प्र. ए. घंटयति वंटयिष्यति वंटयतु-ताल वज - मार्ग संस्कारगत्योः लट् लड प्र. ए. व्राजयति अम्राजयत् बल - प्राणने लट् लिङ् आशीर्लिङ लुङ प्र. ए. वालयति वालयेत् वाल्यात् अवोवलत्- अविवलत् व्यप-क्षेपे- लट् प्र. ए. व्यापयति विप-व्ययइत्येके लद प्र. ए. वेपयति वर्द्ध छेदनपूरणयेाः लद् प्र. ए. वर्धयति - लड अव्यापयिष्यत् लिट् वेपयांचकार लुट् वल्कयता लाद प्र. ए. वर्धयतु - वर्धयतात् लुट् वर्धयिता लद वर्धयिष्यति लड़ लिङ प्राशीर्लिद अवर्धयत् वर्धयेत् वत् लुढ प्र. ए. अववर्धत् इति वकारादिपरणिजंतरपरस्मैपदिनः । लड वर्धयिष्यत
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy