________________
५३०
तिङन्तावितरणिः- वकारादिपरस्मैपदानि ।
व्ली-वरणे
लद
लुङ
लड
लिद लुद प्र. ए. ब्लिनाति विव्लाय व्लेता अव्लैषीत् चाटनेष्यत् विष-विप्रयेोगे - लट् लिट् लुद लुट् लोद
प्र. ए. विष्णाति बिवेष वेष्टा वेक्ष्यति विष्णातु - वो-वरणे - लट् व्रीणाति-विणाति लिट् वित्राय
लुद लट्
लोद
प्र. ए. नेता प्रेष्यति वीणातु - व्रीणीतात् त्रिणातु-त्रिणीतात् प्रेषीत्
अथ स्वार्थि
लुट्
लुट्
लिट् वर्णयांचकार वर्णयिता वर्णयिष्यति लड लिङ श्राशीर्लिङ प्र. ए. वर्णयतु-तात् अवर्णयत् वर्णयेत् वर्यात्
वर्ण- प्रेरणे- लट्
प्र. ए. वर्णयति
लो
लुङ
प्र. ए. अववर्णत् वल्क- परिभाषणे
लट् प्र. ए. वल्कयति
लड़
वर्णयिष्यत् इत्यादि
लिद
वल्कयामास
- विभाजने
लट्
लट् लोट्
प्र. ए. घंटयति वंटयिष्यति वंटयतु-ताल वज - मार्ग संस्कारगत्योः
लट्
लड
प्र. ए. व्राजयति अम्राजयत्
बल - प्राणने
लट् लिङ् आशीर्लिङ लुङ
प्र. ए. वालयति वालयेत् वाल्यात् अवोवलत्- अविवलत् व्यप-क्षेपे- लट्
प्र. ए. व्यापयति विप-व्ययइत्येके लद
प्र. ए. वेपयति वर्द्ध छेदनपूरणयेाः लद् प्र. ए. वर्धयति -
लड
अव्यापयिष्यत् लिट् वेपयांचकार
लुट् वल्कयता
लाद प्र. ए. वर्धयतु - वर्धयतात्
लुट् वर्धयिता
लद वर्धयिष्यति
लड़ लिङ प्राशीर्लिद अवर्धयत् वर्धयेत् वत्
लुढ
प्र. ए. अववर्धत्
इति वकारादिपरणिजंतरपरस्मैपदिनः ।
लड
वर्धयिष्यत