________________
५३
तिङन्तार्णवतरणिः-शकारादिपरस्मैपदानि ।
अथ शकारादिपरस्मैपदानि । ज्युतिर-क्षरणे-यकारर तोपि- लद
'श्च्योति श्च्योतसि श्च्योतामि श्थ्योततः श्च्योतयः श्च्योतावः श्च्योति श्च्योतथ श्च्योतामः
लिट्
ब
चुश्च्योत चुश्च्योतिष
चुश्च्यात चुश्च्युततुः चुश्च्युतः
चुश्च्युतिव चुश्च्यतः चुश्च्युत
चुश्च्युतिम __लुट् . लोट म. ए. श्योतिता श्च्योतिष्यति श्च्योततु-श्च्योततात अश्च्योतत्
विधिलिङः श्राशीर्लिङ् लुङ, म. ए. श्च्यातेत श्च्युत्यात अश्च्युतत-अश्च्योतीत अश्च्योतिष्यत्
हेतुमगिणच् लट्.
. प्र. ए. श्च्योतर्यातधुंध-शुद्धी- .
लट् शुंधति शुसि शुंधतः शुंधथः
शुंधावः शुंन्ति शुंधथ
शुंधामः लिद
म. शुशुध
शुशुधिथ शुशुंधतुः
शुशुंधयुः शुशुंध
म.
शुंधमि
शुशंध
शुशुधिम
लुट
शंधिता शुंधितारी शंधितारः
शंधितासि शंधितास्थः शुधितास्य
शंधितास्मि शंधितास्वः शुचितासमः