________________
५३०
ivaho is
র
ब.
ivatioo fo
द्वि.
ब.
Tichio is
chootis
न.
iv choos
तिङन्तावतरणिः - शकारादिपरस्मैपदानि ।
लट्
म.
शुधिष्यसि
शुधिष्यथः
शुधिष्यथ
प्र·
शंधिष्यति
शंधिष्यतः
शुधिष्यन्ति
प्र.
शुंधतु- शुंधतात्
शुंधतां
शुंधन्तु
प्र.
अशुंधत्
अशुंधतां
अशुंधन्
प्र.
शुंधेत्
शंधितां
शुंधेयुः
शुध्यात्
शुध्यास्तां
शुध्यासुः
प्र.
शुंध अशुधिष्टां अशुंधिषुः
धिष्यत्
लोट्
म.
शुंध-शुंधतात्
शुंधतं
शुंधत
लङ
म.
अशुंध:
अशुधतं
अशुंधत
विधिलिङ्
म.
शुंध:
शुंधतं
शुंधत
श्राशीर्लिङ
म.
शुध्याः
शुध्यास्तं
शुध्यास्त
लुङ
म.
अशुंधीः
अधिष्टं
अशुंधिष्ट
तड
म.
अधिष्यः
उ.
शुंधिष्यामि शंधिष्यावः
शुधिष्यामः
उ.
शुंधानि
शुंधाव
शुंधाम
उ.
अशुंधं
अशुंधाव
अशुंधाम
उ.
शंधेय
शुंधेव
शुंधम
उ.
शुध्या
शुध्यास्व
शुध्यास्म
उ.
शुंधिषं
अधिष्व
अर्शधिष्म
3.
अर्शधिष्यं