SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ द्वि. ब. तिङन्तार्णव तरणिः - शकारादिपरस्मैपदानि । लड़ प्र. शुधिष्यतां अशुंधिष्यन् लगि - गत्यर्थ: - लट् प्र. ए. श्लंगति श्रगि- गत्यर्थ: शिलगि - गत्यर्थ: - शिधि - गत्यर्थ: शुभ-भाषणे शुंभ-भाषणे शोण-संघाते श्लो-संघाते शुच्च-अभिषवे अशुंधिष्यतं अधिष्यत शुंध - धातोर्हेतुमणिच्- लट् लुङ लड़ प्र. ए. शुंधयति - अशुशुंधत अशुंधयिष्यात शुंध-धातोस्सन्— शुशुंधिपति अशुशुंधिषिषीत् अशुशंधिषिष्यत् शुंध- धातोर्यङ्- शोशुंध्यते - अशोशुधिष्ट- अशोशुधिष्यत शुंध-धातोर्यङ् लुक् - शोशुंधीति - शोशुद्धि-अशोशुंधीत्-अशोशुंधिष्यत् श्राट - गत्यर्थः - श्राखति - शेषंराखधातुवत् श्शील- निमेषणेशूल - रुजायांशेल-गती लिट् शश्लंग म. शंठति शौडति शुच-शोकशो - गर्व शट- रुजाविशरणगत्यवसादनेषु - शटति शेषंलखधातुवत् शिट्ट - अनादरे शठ-वैटलेच शुठि-शोषणे घोड़-अनादरे शर्ब-तौ शर्बति शोभति - उ. अंगति लिंगति शिघति शोचति शेषंलुटधातुवत् शौति- शेषाद्रधातुवत् शंभति शोणति शंधिष्याव अशं धिष्याम शोर्णात शुच्चतिश्शीलति - शिद्धति- शेषंविधातुवत् शठति शूलतिशेलति लुट् लट् श्लंगिता श्लंगियत- इत्याद्यूह्यं शेवगधातुवत् शेषं पूर्ववत् शेषं पूर्ववत् ५३१ शेषंशट-धातुवत् शेषंलुठिधातुवत् शेषं शोधातुवत् शेषंवभ्रधातुवत् शेषं शुठधातुवत शेषंशुंधधातुवत्-भासनइत्येके शेषंलोड्रधातुवत् शेषं पूर्ववत् शेषंफुल्ल - धातुवत् शेषमीलधातुवत शेषरूषधातुवत् शेषंबेलधातुवत्
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy