________________
द्वि.
ब.
तिङन्तार्णव तरणिः - शकारादिपरस्मैपदानि ।
लड़
प्र.
शुधिष्यतां अशुंधिष्यन्
लगि - गत्यर्थ: - लट् प्र. ए. श्लंगति
श्रगि- गत्यर्थ:
शिलगि - गत्यर्थ: - शिधि - गत्यर्थ:
शुभ-भाषणे
शुंभ-भाषणे
शोण-संघाते
श्लो-संघाते
शुच्च-अभिषवे
अशुंधिष्यतं अधिष्यत
शुंध - धातोर्हेतुमणिच्- लट्
लुङ
लड़
प्र. ए. शुंधयति - अशुशुंधत अशुंधयिष्यात शुंध-धातोस्सन्— शुशुंधिपति अशुशुंधिषिषीत् अशुशंधिषिष्यत् शुंध- धातोर्यङ्- शोशुंध्यते - अशोशुधिष्ट- अशोशुधिष्यत शुंध-धातोर्यङ् लुक् - शोशुंधीति - शोशुद्धि-अशोशुंधीत्-अशोशुंधिष्यत् श्राट - गत्यर्थः - श्राखति - शेषंराखधातुवत्
श्शील- निमेषणेशूल - रुजायांशेल-गती
लिट् शश्लंग
म.
शंठति
शौडति
शुच-शोकशो - गर्व
शट- रुजाविशरणगत्यवसादनेषु - शटति शेषंलखधातुवत्
शिट्ट - अनादरे
शठ-वैटलेच
शुठि-शोषणे
घोड़-अनादरे
शर्ब-तौ
शर्बति
शोभति -
उ.
अंगति
लिंगति
शिघति
शोचति
शेषंलुटधातुवत् शौति- शेषाद्रधातुवत्
शंभति
शोणति
शंधिष्याव अशं धिष्याम
शोर्णात
शुच्चतिश्शीलति -
शिद्धति- शेषंविधातुवत्
शठति
शूलतिशेलति
लुट्
लट्
श्लंगिता श्लंगियत- इत्याद्यूह्यं
शेवगधातुवत्
शेषं पूर्ववत्
शेषं पूर्ववत्
५३१
शेषंशट-धातुवत् शेषंलुठिधातुवत्
शेषं शोधातुवत्
शेषंवभ्रधातुवत्
शेषं शुठधातुवत शेषंशुंधधातुवत्-भासनइत्येके शेषंलोड्रधातुवत्
शेषं पूर्ववत्
शेषंफुल्ल - धातुवत्
शेषमीलधातुवत
शेषरूषधातुवत्
शेषंबेलधातुवत्