SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ १५० ivatio io sivhoto. द्वि. ब. iv jibo is ब. ivchotis द्वि. ब. श्रस्मात्सन् तिङन्तार्णवतरणिः - उकारादिपरस्मैपदानि । लङ प्र. औौच्यत् श्रीच्यतां औौच्यन् प्र. उच्येत् उच्चतां उच्येयुः प्र. उच्यात् उच्चास्तां उच्यासुः प्र. चोचीत औचिष्टां चिषुः प्र. चिष्यत् श्रचिष्यतां चिष्यन् श्रस्माद्धेतुर्माणच् प्र. ए. प्र. उच्छति म. औौच्यः चौच्यतं औच्यत विधिलिङ् म. उच्चः उच्चतं उच्येत आशीर्लिङ् म. इच्याः उच्यास्तं उच्चास्त लुङ् म. श्रीची: • चिष्टं औचिष्ट लङ् म. औचिष्यः औविष्यतं औविष्यत लद श्रोचयति श्रोचयते लट् प्र. ए. उचिचिषति - शेषमुखधातुबत् अथशः उच्छिउंछे लद म. उच्छसि उ. औच्यं औच्याव औच्याम उ. उच्येये उच्येव उच्येम. उ. उच्चासं उच्चास्व उच्चास्म उ. औचिषं औचिष्व औचिष्म उ. औचिष्यं औविष्याव औचिष्याम उ. उच्छामि
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy