SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ लद तिङन्तार्णवतरणि:-उकारादिपरस्मैपदानि । -१४९ लङ् विधिलिड श्राशीर्लिङ् म. ए. उक्षतु-उत्तात औक्षत् उक्षेत उह्यात लुङ्लु ङ् हेतुमणिच् सन् .. प्र• ए. औतीत- क्षिष्यत · उत्तयति उचितिषति इत्यादि . इतिशप अथश्यन् उच-समवाये लट् म. उच्यति उच्यसि उच्यामि उच्यतः उच्यथः उच्याव: उयन्ति उच्यथ. उच्यामः लिट् उवाच उवोचिथ उवाच जवथुः चिव अचतुः ऊचुः जच चिम उ. ओचिता ओचितारो ओचितासि ओचितास्थः ओचितास्य ओचितास्मि ओचिंतास्वः ओचितास्मः ओचितारः औचिति अविष्यतः ओचिन्ति प्रोचिष्यसि ओविष्यथ: ओचिष्यथ लोट् ओचिष्यामि प्रोचिष्यावः ओचिष्यामः उच्यतु-उच्यतात् उच्यता उच्यन्तु उच्य-उच्यतात उच्यतं उच्यत. उच्यानि उच्याव उच्याम .
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy