________________
लद
तिङन्तार्णवतरणि:-उकारादिपरस्मैपदानि । -१४९
लङ् विधिलिड श्राशीर्लिङ् म. ए. उक्षतु-उत्तात औक्षत् उक्षेत उह्यात
लुङ्लु ङ् हेतुमणिच् सन् .. प्र• ए. औतीत- क्षिष्यत · उत्तयति उचितिषति इत्यादि
. इतिशप
अथश्यन् उच-समवाये लट्
म. उच्यति उच्यसि
उच्यामि उच्यतः उच्यथः
उच्याव: उयन्ति उच्यथ.
उच्यामः
लिट्
उवाच
उवोचिथ
उवाच
जवथुः
चिव
अचतुः ऊचुः
जच
चिम
उ.
ओचिता ओचितारो
ओचितासि ओचितास्थः ओचितास्य
ओचितास्मि ओचिंतास्वः ओचितास्मः
ओचितारः
औचिति अविष्यतः ओचिन्ति
प्रोचिष्यसि ओविष्यथ: ओचिष्यथ लोट्
ओचिष्यामि प्रोचिष्यावः ओचिष्यामः
उच्यतु-उच्यतात् उच्यता उच्यन्तु
उच्य-उच्यतात उच्यतं उच्यत.
उच्यानि उच्याव उच्याम .