________________
१०४
ब.
ऐन्वन्
तिङन्तार्णवतरण:-दूकारादिपरस्मैपदानि । ऐन्वतां ऐन्वतं ऐन्वाव ऐन्वत
ऐन्वाम विधिलिङ् इन्वेः
इन्वेयं इन्वतां इन्वेतं
इन्वेव इन्वेयुः इन्वेत
इन्वेम श्राशीर्लिङ्ग
इन्वेत
प्र.
इन्व्यासं
इन्व्यात इन्व्यास्तां इन्व्यासुः
इन्व्याः इन्व्यास्तं इन्व्यास्त
इन्व्यास्व इन्व्यास्म
ऐन्विषं
ऐन्वीत ऐन्विष्टां
ऐन्वीः ऐन्विष्टं ।
ऐन्वध्व ऐन्विष्म
ऐन्विषुः
न्विष्ट
लङ्
ऐन्विष्यं
लट
ऐन्विष्यत ऐन्विष्यः
ऐन्विष्यतां ऐन्विष्यतं ऐन्विष्याव ब. न्विष्यन् ऐन्विष्यत ऐन्विष्याम
इवि-धातो:तुमपिणच
लिद प्र. ए. इन्वर्यात-इन्वयते इन्वयांचकार इत्यादि
इवि-धातोस्सन् प्र. ए. दविविति ऐन्विविषीत ऐन्विविषिष्यत
- इत्याट्यूह्यानि-इतिशए · अथ लुक्-इण-गती
लट
लटर
स्तू
लट
ए.
एति
एषि