SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ बुक्क- भur बुक्त-भषणे बुगिवर्जने बुध - संयम ने बुध - श्रगमने बुंदिर - निशामने बुध - अवगमने बुधिर्बोधने बुस - उत्सर्गे बुस्त - श्रादरानादरयेः ब्रूस - बर्हहिंसायां बृह - बहि- वृद्धो बहि- शब्दे बहिर् - इत्येके बह-भाषार्थः पृष्ठ ५ प по चि प० ४६५, ४६६ बृञ - व्यक्तायांवाचि ब्रुड -संवरणे भक्ष - भक्षसहनयोः भक्ष - श्रदने इति बकारादयः । भज-सेवायां भजि-विश्राणने भजि-भाषार्थः शप अथ भकारादयः । शप प० ४६० णिच प० ४६८ शप प० ४६५, ४६७ प्रा० ४६५ श्यन् श्रा० उ०४६४ ४६७ श्यन् प० ४६८ |भिदि श्रवयवे णिच प० ४६८ भिदिर- विदारणे णि प० ४६८ | भिषज् - चिकित्सायां ४६७ | भिष्णज-उपसेवायां श प० शप प० जि-भी-भये शप प० ४८० | भुज- पालनाभ्यवहारयोः णिच प० ४६५ भुजो कोटिल्ये शः प० ४८९ णिच प० लुक् प० ४६७ | भुर- अवकल्कने शः प० ४६८ | भुरण-धारणपोषणयेाः कं० प० ४८१ चि प० ४८९ भुवा-श्रवकल्कने भू-सत्तायां भू-प्राप्ती भंजो - श्रमर्दने भट - भृता भट - भृतोपरिभाषणेच भहि- परिभाषणे भाड-कल्याणे भण-शब्दार्थः भदि - कल्याणेसुखेच भर्व-हिंसायां भर्त्स - तर्जने भल-भल्ल-ग्ररिभषणहिंसादानेषु - भल- श्राभंडने भवभर्त्सने भस - भर्त्सन दीप्त्योः १६ " भा-दीपो भा-दीपो भाम-क्रोधे भाष- व्यक्तायांवाचिभास-दीप्ती भास-क्रोधे भिक्ष- भिक्षायामलाभेलाभेच शय प्रा० णिच प० शप भलुः प.० श्यन् प० लुः प० ४७६ शप प्रा० शप प्रा० शप श्रा० णिच, उप श प० ४७६ भूष अलंकारे णिच प० ४७८ भूष - अलंकारे शप उ० ४७८ | भञ् - भरणे णि प० णिच प० धनम् प० शप प० ४७५ | भृशु - अधःपतने शप प० ४०७ | भृशिच - भाषार्थः शप प्रा० भू-भर्त्सने णिच प० ४८१ भेष्ट भये = गतादित्येके शप शप प० ४७६ | भेष - गती शप शप श्र० शप प० णिच प० भ्यस - भये भक्ष- अदने भ्रणच-शब्दार्थः भ्रमु चलने भ्रंशु - अधःपतने भशु- श्रवस्रंसने प० ४७७ | भशु - अध: पतने सुश्रवसंसने शप प्रा०. प० ४७५ शप धनम् उ० कंख्या० प० ४८९ कं० ८० ४८१ लुः प० ४७६ प्रनम् प० पृष्ठ शप प० ४६६ णिच श्र० शप डु-भृञ्-धारण पोषणयेाः श्लुः ਮਾੜੀ-ਮਕੋ भृढ-निमज्जनइत्येके शप प० णिच प० ४७७ उ० ४७८ उ० ४८० शप श्र० शः प० ४८१ श्यन् प० ४८९ णिच प० बना० प० ४८९ उ० ४७८ उ० शप ЯТО शप उ० शप प० श प० ४७७ जयन प० ४८१ घण् प० प० प्रयन् शप श्रा०
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy